सामग्री पर जाएँ

रैवत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रैवत्य/ रैव-- mfn. (fr. रेवत्)

रैवत्य/ रैव-- m. (with ऋषभ)N. of a सामन्( v.l. for रैवतSee. )

रैवत्य/ रैव-- n. riches , wealth RV.

"https://sa.wiktionary.org/w/index.php?title=रैवत्य&oldid=222259" इत्यस्माद् प्रतिप्राप्तम्