रोदस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदः, [स्] क्ली (रुद् + असुन् ।) स्वर्गः । भूमिः । इति मेदिनी । से, ३३ ॥ (यथा, ऋग्वेदे । ९ । २२ । ५ । “एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदस् नपुं।

भूम्याकाशयोः_नाम

समानार्थक:द्यावापृथिव्यौ,रोदस्,द्यावाभूमी,रोदसी,दिवस्पृथिव्यी

2।1।19।1।2

द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी। दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः॥

पदार्थ-विभागः : नाम

रोदस् नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

3।3।230।2।2

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च। प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥

पदार्थ-विभागः : , द्रव्यम्, आकाशः

रोदस् नपुं।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

3।3।230।2।2

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च। प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदस्¦ न॰ रुद--असुन्।

१ स्वर्गे

२ भूमौ च अमरः। गौरा॰ङीष् रोदसीत्यप्यत्र।

२ द्यावाभूम्योः स्त्री द्वि॰ व॰ अमरः।

३ पृथिव्या निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदस्¦ n. (-दः)
1. Heaven.
2. Earth. Dual. (-सी) Heaven and earth. E. रुद् to weep, aff. असुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदस् [rōdas], n. [रुद्-असुन्] (in dual), रोदसी f. Heaven and earth; एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः Ṛv.9.22.5; रवः श्रवणभैरवः स्थगितरोदसीकन्दरः Ve.3.2; वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी V.1.1; Śi.18.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदस् See. p.889 , cols. 1 , 2.

रोदस् n. du. (prob. connected with रुद्र; See. रोदसी)heaven and earth (only ibc. and in gen. रोदसोःRV. ix , 22 , 5 )

रोदस् n. the earth(See. स्वर्ग-रोदः-कुहर).

"https://sa.wiktionary.org/w/index.php?title=रोदस्&oldid=503924" इत्यस्माद् प्रतिप्राप्तम्