रोदिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोदने
1.3.18
कन्दति क्रन्दति क्लन्दति अस्रयति रोदिति बाष्पायते विलपति तेवते परिदेवते क्रोशति क्लिन्दते क्लिन्दति

"https://sa.wiktionary.org/w/index.php?title=रोदिति&oldid=503925" इत्यस्माद् प्रतिप्राप्तम्