रोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोधः, पुं, (रुणद्धि जलमिति । रुध् + पचाद्यच् ।) नदीतीरम् । इत्यमरटीकायां भरतः । १ । १० । ७ ॥ (रुध् + घञ् । रोधनम् । यथा, मार्कण्डेये । १३ । १ । “अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे । समतीते गवां रोधं निपाने कृतवान् पुरा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध पुं।

तीरम्

समानार्थक:कूल,रोध,तीर,प्रतीर,तट

1।10।7।2।2

चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः। कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु॥

अवयव : परतीरम्,अवरतीरम्

 : परतीरम्, अवरतीरम्, जलादचिरनिर्गततडम्, वालुकामयतडम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध¦ पु॰ रुध--घञ्।

१ रोधने

२ आवरणे च

३ नदीतीरे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध¦ m. (-धः)
1. A bank, a shore.
2. Confining, siege, &c. E. रुध् to obstruct, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोधः [rōdhḥ], [रुध्-घञ्]

Stopping, arresting, hindering; Śi.1.89; मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिताभवन् Rām.7.36. 6.

Obstruction, stoppage, hindrance, prevention, prohibition, suppression; शापादसि प्रतिहता स्मृतिरोधरूक्षे Ś.7.32; उपलरोध Ki.5.15; Y.2.22.

Closing, shutting up, blocking up, blockade, siege; चैत्यद्रुमावमर्दश्च रोधः कर्मानुशासनम् Mb.12.59.63; प्रीतिरोधमसहिष्ट सा पुरी R.11. 52.

A dam, bank; नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः Rām.7.32.18.

Sprouting, growing. -Comp. -कृत् N. of a संवत्सर. -वक्रा, -वेदी a river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध mfn. ( ifc. )sprouting , growing etc. (See. 2. अव-रोधand न्यग्-र्)

रोध m. growing , ascending , moving upwards(See. next).

रोध m. (for 1. See. above , col. 1) the act of stopping , checking , obstructing , impeding

रोध m. suppressing , preventing , confining , surrounding , investing , besieging , blockading MBh. Ka1v. etc.

रोध m. obstruction of the bowels , costiveness Car.

रोध m. attacking , making war upon( gen. ) R.

रोध m. a dam , bank , shore Ra1jat. Sus3r. (See. रोधस्)

रोध m. an arrow L.

रोध m. a partic. hell VP.

रोध m. N. of a man g. शिवा-दि.

रोध रोधन. See. p. 884 , col. 1.

रोध रोधकetc. See. p. 884 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kind of hell; here fall slayers of cows, of phoetus murderers and those who set fire to cities. वा. १०१. १४६, १५२; Vi. II. 6. 2 and 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RODHA : A hell. See the part Naraka under the word Kāla.


_______________________________
*6th word in right half of page 650 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रोध&oldid=436361" इत्यस्माद् प्रतिप्राप्तम्