रोध्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध्रम्, क्ली, (रुध्यतेऽनेन । रुध + बाहुलकात् रन् ।) अपराधः । पापम् । इति मेदिनी । रे, ८१ ॥

रोध्रः, पुं, लोध्रः । इति मेदिनी राजनिर्घण्टश्च ॥ (यथा, सुश्रुते । १ । १२ । “मधूच्छिष्टं समधुकं रोध्रं सर्ज्जरसं तथा । मञ्जिष्ठां चन्दनं मूर्व्वां पिष्ट्वा सर्पिर्व्विपाचयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध्र¦ न॰ रुध--रन्।

१ पापे

२ अपराधे

३ लोध्रवृक्षे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध्र¦ m. (-ध्रः) A tree, commonly Lo4d'h. n. (-ध्रं)
1. Offence, transgress- ion.
2. Sin. E. रुध् to obstruct, and रन् aff. [Page610-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध्रः [rōdhrḥ], A kind of tree (= लोध्र q. v.). -ध्रः, -ध्रम् Sin. -ध्रम् Offence, injury.

Comp. पुष्पः Bassia Latifolia (Mar. मोह).

a kind of ringed snake. -पुष्पकः a kind of grain (Mar. साळीची जात); also पुष्कशूकः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोध्र m. (prob. connected with रुधिर)the tree Symplocos Racemosa (it has yellow flowers , and the red powder scattered during the होलीfestival is prepared from its bark) Ka1v. Var. Sus3r.

रोध्र n. sin (also m.) L.

रोध्र n. offence L.

"https://sa.wiktionary.org/w/index.php?title=रोध्र&oldid=222733" इत्यस्माद् प्रतिप्राप्तम्