रोप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपः, पुं, (रुप्यतेऽनेनेति । रुप विमोहे + घञ् ।) बाणः । इत्यमरः ॥ (रुह + णिच् + घञ् ।) रोपणम् । इति मेदिनी । पे, २ ॥ (यथा, महा- भारते । १३ । ५८ । २४ । “एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ॥”) छिद्रे, क्ली । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोप पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।87।1।5

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोप¦ पु॰ रुह--णिच्--हस्य पः कर्मणि अच्।

१ वाणे अमरःभावे अच्।

२ रोपणे वान्यादेर्जननाय

३ अङ्कुरारोपणेच मेदि॰

४ छि{??} न॰ हमच॰। [Page4815-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोप¦ m. (-पः)
1. An arrow.
2. Confusing, disturbing, (the ideas.)
3. The act of raising or planting. n. (-पं) A hole, a vacuity, a chasm. E. रुप् to disturb, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोपः [rōpḥ], [रुह्-णिच् हस्य पः कर्मणि अच्]

The act of raising or setting up.

Planting; एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे Mb.13.58.24.

An arrow; एकौघेः समकाल- मभ्रमुदयी रोपैस्तदा तस्तरे Śi.19.12.

A hole, cavity.-Comp. -शिखी fire produced from arrows; स्मररिपोरिव रोपशिखी पुरां दहतु ते जगतामपि मा त्रयम् N.4.87.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोप 1.

रोप etc. See. p.889 , cols. 1 , 2.

रोप m. (1. रुप्)confusing , disturbing W.

रोप m. (fr. Caus. of 1. रुह्)the act of raising , setting up , planting , fixing in etc. MBh.

रोप m. an arrow S3is3. Naish.

रोप n. a fissure , hole.

"https://sa.wiktionary.org/w/index.php?title=रोप&oldid=222749" इत्यस्माद् प्रतिप्राप्तम्