रोमकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमकः [rōmakḥ], 1 The city of Rome.

A Roman, an inhabitant of Rome (usually in pl.); Mb.2.51.17.

N. of an astronomer.

कम् A kind of salt (पांशुलवण).

A kind of magnet. -Comp. -पत्तनम् the city of Rome. -सिद्धान्तः one of the five chief Siddhāntas (so called because it was probably derived from theRomans).

"https://sa.wiktionary.org/w/index.php?title=रोमकः&oldid=222806" इत्यस्माद् प्रतिप्राप्तम्