रोमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन् नपुं।

रोमः

समानार्थक:तनूरुह,रोमन्,लोमन्

2।6।99।1।2

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

 : शल्यरोमाणि, केशः, दाढिका, अक्षिलोमन्

पदार्थ-विभागः : अवयवः

रोमन् नपुं।

वस्त्रयोनिः

समानार्थक:त्वच्,फल,कृमि,रोमन्

2।6।110।2।4

हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका। त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन्¦ न॰ रु--मनिन्। देहजाते अङ्कुराकारे केशतुल्येपदार्थे (रों या) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन्¦ n. (-म) The hair of the body. E. रु to make, Una4di aff. मनिन्, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन् [rōman], n. [रु-मनिन् Uṇ.4.15]

The hair on the body of men and animals; especially, short hair, bristles or down; रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् Ms. 4.144;8.116; Bhāg.11.18.3.

The feathers of birds.

The scales of a fish. -Comp. -अङ्कः a mark of hair; बिभ्रती श्वेतरोमाङ्कम् R.1.83. -अङ्कुरः, -अञ्चः a thrill (of rapture, horror, surprise &c.), horripilation; हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया S. D.167. -अञ्चित a. with the hair erect or thrilled with joy. -अन्तः the hair on the back or upper side of the hand. -आली, -आवलिः, -ली f.

a line of hair on the abdomen (above the navel); शिखा धूमस्येयं परिणमति रोमावलिवपुः K. P.1; रोमराजि also.

Puberty. -उद्गमः, -उद्भेदः erection of the hair (on the body), thrill, horripilation; रोमोद्गमः प्रादुरभूदुमायाः Ku.7.77. -कर्णकः a hare. -कूपः, -पम्, -गर्तः a pore of the skin; सो$सृजद्रोमकूपेभ्यो रौम्या- न्नाम गणेश्वरान् Mb.12.284.35. -केशरम्, -केसरम्, -गुच्छम् whisk, chowrie. -पुलकः bristling of the hair, thrill; उद्भिन्नरोमपुलकैर्बहुभिः समन्ताज्जागर्ति रक्षति विलोकयति स्मरामि Ch. P.34. -भूमिः f. 'the place of the hair',i. e. the skin. -रन्ध्रम् a pore of the skin. -राजिः, -जी, -लता f. a line of hair on the abdomen (above the navel); रराज तन्वी नवरो (लो) मराजिः Ku.1.38; Śi.9.22.-वाहिन् a. cutting-off hair. -विकारः, -विक्रिया, -विभेदः thrill, horripilation; शंसति स्म घनरोमविभेदः Ki. 9.46; प्रतिक्षणं सा कृतरोमविक्रियाम् Ku.5.1. -विध्वंसः a louse. -शातनम् a depilatory for removing the hair.-सूची a hair-pin. -हर्षः bristling of the hair, thrill; वेपथुश्च शरीरे मे रोमहर्षश्च जायते Bg.1.29. -हर्षण a. causing thrill or horripilation, thrilling, awe-inspiring; एतानि खलु सर्वभूतरो (लो) महर्षणानि दीर्घारण्यानि U.2; संवादमिम- मश्रौषमद्भुतं रोमहर्षणम् Bg.18.74. (-णः) N. of Sūta, a pupil of Vyāsa who narrated several Purāṇas to Śaunaka. (-णम्) erection of hair on the body, thrill.-हृत् n. sulpuret of arsenic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमन् n. (prob. connected with 1. रुह्; See. लोमन्)the hair on the body of men and animals , ( esp. ) short hair , bristles , wool , down , nap etc. (less properly applicable to the long hair on the head and beard of men , and to that of the mane and tail of animals) RV. etc.

रोमन् n. the feathers of a bird R. (See. मयूर-र्)

रोमन् n. the scales of a fish(See. पृथु-र्).

रोमन् m. pl. N. of a people MBh. VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Roman  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (romāṇaḥ kuśabindavaḥ) 6. 10. 54; (for other references see Ramyakāgaṇa ). [On the resemblance of the name, probably accidental, with Romans (inhabitants of Rome) see the Editor's note on this stanza in the Critical edition Vol. VII. p. 763. 2].


_______________________________
*3rd word in right half of page p853_mci (+offset) in original book.

previous page p852_mci .......... next page p854_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Roman  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (romāṇaḥ kuśabindavaḥ) 6. 10. 54; (for other references see Ramyakāgaṇa ). [On the resemblance of the name, probably accidental, with Romans (inhabitants of Rome) see the Editor's note on this stanza in the Critical edition Vol. VII. p. 763. 2].


_______________________________
*3rd word in right half of page p853_mci (+offset) in original book.

previous page p852_mci .......... next page p854_mci

"https://sa.wiktionary.org/w/index.php?title=रोमन्&oldid=446334" इत्यस्माद् प्रतिप्राप्तम्