रोमहर्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्षः, पुं, (रोम्णां हर्षः ।) रोमाञ्चः । इति हलायुधः ॥ (यथा, गीतायाम् । १ । २९ । “वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्ष¦ पु॰ रोम्णः हर्ष इव तद्व्यञ्जकत्वात्। रोमाञ्चे-हर्षौत्सुक्यादिभिः रोमकूपे जायमाने कण्टकाकारेपदार्थे हारा॰। ल्युट्। रोमहर्षणमप्यत्र अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्ष¦ m. (-र्षः) Horripilation. E. रोम the hair of the body, and हर्ष pleasure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्ष/ रोम--हर्ष m. the bristling of the -hhairs of the body , thrill (caused by joy , fear , cold etc. ) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=रोमहर्ष&oldid=503928" इत्यस्माद् प्रतिप्राप्तम्