रोमहर्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्षणम्, क्ली, (रोम्णां हर्षणम् ।) रोमाञ्चः । इत्यमरः ॥ (रोम्णां हर्षणं यस्मात् । रोमाञ्च- करे, त्रि । यथा, गीतायाम् । १८ । ७४ । “संवादमिदमश्रौषमद्भुतं लोमहर्षणम् ॥”)

रोमहर्षणः, पुं, सूतः । अस्य व्युत्पत्तिर्यथा, -- “अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवंस्ततो वै रोमहर्षणः । भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः ॥” इति कौर्म्मे १ अध्यायः ॥ (स तु व्यासशिष्यः । यथा, भागवते । १० । ७८ । २२ । “सोऽर्च्चितः सपरीवारः कृतासनपरिग्रहः । रोमहर्षणमासीनं महर्षेः शिष्यमैक्षत ॥” अस्यान्यद्बिवरणं लोमहर्षणशब्दे द्रष्टव्यम् ॥) विभीतकवृक्षः ॥ इति मेदिनी । ने, ११६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्षण नपुं।

रोमाञ्चः

समानार्थक:रोमाञ्च,रोमहर्षण,कण्टक

1।7।35।1।3

मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्. क्रन्दितं रुदितम्क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्षण¦ पु॰ रोमाणि हर्षयति हृष णिच् ल्युट्।

१ विभी-तकवृक्षे मेदि॰

२ लोमहर्षणे मुनिभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्षण¦ n. (-णं) Horripilation, erection or rigidity of the hair of the body, conceived to be occasioned by and to express exquisite delight. m. (-णः)
1. SU4TA, the pupil of VYA4SA, and supposed narrator of the events recorded in the Pura4n4as.
2. Beleric myro- balan. E. रोम the hair, and हर्षण delighting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमहर्षण/ रोम--हर्षण mfn. causing the -hhairs to bristle or stand erect (through excessive joy or terror) MBh. R. etc.

रोमहर्षण/ रोम--हर्षण m. Terminalia Bellerica (the nuts of which are used as dice) L.

रोमहर्षण/ रोम--हर्षण m. N. of सूत(the pupil of व्यासand supposed narrator of the पुराणs) Pur.

रोमहर्षण/ रोम--हर्षण m. of the father of सूतBhP.

रोमहर्षण/ रोम--हर्षण n. = -हर्षabove L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pupil of व्यास in charge of इतिहास- पुराण, and father of सूत. Himself a sage and सूत. Adopted as ब्रह्मा by the sages in their यज्ञ at नैमिष; also लोमहर्षण (s.v.); killed by बलराम for his failure to honour him by rising from his seat. फलकम्:F1: भा. I. 4. २२; X. ७८. २२-30, ३६; Br. I. 1. १८. II. १६. 3; २२. 2; २४. 1; वा. ६७. 2-3; Vi. III. 4. १०.फलकम्:/F His was the मूल- सम्हिता; adept in आख्यान narrated royal genealogies. फलकम्:F2: Br. I. 1. १४; II. ३४. १३-16; ३५. ६८; III. ५९. 3; IV. 4. 8.फलकम्:/F Had six disciples. फलकम्:F3: Vi. III. 6. १६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ROMAHARṢAṆA : A famous disciple of Vyāsa. The great Vyāsa gave the collection of Purāṇas to Roma- harṣaṇa. Sumati, Agnivarcas, Mitrāyus, Śāṁśapāyana, Akṛtavraṇa and Sāvarṇi were the six disciples of Romaharṣaṇa. (See under Guruparamparā).


_______________________________
*4th word in left half of page 651 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रोमहर्षण&oldid=436368" इत्यस्माद् प्रतिप्राप्तम्