रोहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहणम्, क्ली, (रोहत्यनेनेति । रुह् + करणे ल्युट् ।) शुक्रम् । इति राजनिर्घण्टः ॥ जन्म । प्रादुर्भावः । इति रुहधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥

रोहणः, पुं, (रोहत्यस्मिन्निति । रुह् + अधि- करणे ल्युट् ।) पर्व्वतविशेषः । तत्पर्य्यायः । विदूराद्रिः २ । इति जटाधरः ॥ (यथा, राजेन्द्रकर्णपूरे । ५२ । “अपारपुलिनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे । महत्यमरभूधरे गहनकन्दरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्त्तयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहण¦ पु॰ रुह्यतेऽसौ रुह ल्युट्।

१ पर्वतभेदे जटा॰। भावेल्युट्।

२ प्रादुर्भावे न॰। करणे ल्युट्

३ शुक्रे राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहण¦ n. (-णं)
1. Semen virile.
2. Rising in or on, mounting, ascending.
3. Growing, as a plant.
4. Healing of a wound.
5. A particular mountain: see the last. E. रुह् to grow, &c., aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहणः [rōhaṇḥ], [रुह्-ल्युट् Uṇ.2.74] N. of a mountain in Ceylon; मणिप्ररोहेण विवृध्य रोहणः N.12.9; जनश्च वाक्सुधा- सूतिर्मणिसूतिश्च रोहणः B. R.1.49.

णम् The act of mounting, riding, ascending.

Growing over, healing.

Proceeding or arising from; consisting of.

Semen virile. -Comp. -गिरिः, -नगेन्द्रः The Rohaṇa mountain; रोहणगिरिः सकलगुणरत्नसमूहस्य Vas. -द्रुमः the sandal tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहण m. N. of a mountain (Adam's Peak in Ceylon) Ra1jat.

रोहण n. a means of ascending RV.

रोहण n. the act of mounting or ascending or riding or sitting or standing on( comp. ) Ya1jn5.

रोहण n. the putting or fastening on (of a bowstring) Cat.

रोहण n. the growing over , healing (of a wound ; See. क्षत-र्) MBh.

रोहण n. the proceeding from , consisting of Va1s. Sa1h.

रोहण n. semen virile L.

"https://sa.wiktionary.org/w/index.php?title=रोहण&oldid=503932" इत्यस्माद् प्रतिप्राप्तम्