रौक्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौक्म [raukma], a. (-क्मी f.) Golden; रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः Bhāg.1.1.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौक्म mf( ई)n. (fr. रुक्म)golden , adorned with gold Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=रौक्म&oldid=503935" इत्यस्माद् प्रतिप्राप्तम्