रौद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्रम्, क्ली, (रुद्रस्येदम् । रुद्र + अण् ।) शृङ्गा- राद्यष्टरसान्तर्गतशेषरसः । तत्पर्य्यायः । उग्रम् २ । इत्यमरः ॥ द्वे क्रोधस्याश्रये । रुद्रो देवता यस्य रौद्रम् । यदाह भरतः । “शृङ्गारो विष्णुदेवः स्याद्धासः प्रमथदैवतः । करुणो यमदेवः स्याद्रौद्रो रुद्राधिदैवतः ॥” इति द्वे क्रोधस्याश्रये । उच्यति क्रुधा समवैति उग्रः । उचिर्य समवायने नाम्नीति रक् निपातनाच्चस्य गः । सर्व्वाभिभाविता रौद्रः । यथा, रावण- चरितादि । एषु वीभत्सरौद्रे क्लीवे रूपभेदात् अन्ये पुंसि वीभत्सरौद्रौ चेति पुंलिङ्गपाठ इह युक्तः । इति भरतः ॥ * ॥ अपि च । अथ रौद्रः । “रौद्रः क्रोधस्थायिभावौ रक्तो रुद्राधिदैवतः । आलम्बनं रिपुस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ सुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥ भ्रूविभङ्गौष्ठनिर्दंशबाहुस्फोटनतर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च । अनुभावास्तथा क्षेपक्रूरसन्दर्शनादयः ॥ उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः । मोहाहर्षादयश्चात्र भावाः स्युर्व्यभिचारिणः ॥” यथा, -- “कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं मनुजपशुभिर्निर्मर्य्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां वलिम् ॥” अस्य युद्धवीराद्भेदमाह । “रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥

रौद्रः, पुं, (रुद्रस्यायमिति । रुद्र + अण् ।) सूर्य्य- तेजः । तत्पर्य्यायः । घर्म्मः २ । इति मेदिनी । रे, ८० ॥ प्रकाशः ३ द्योतः ४ आतपः ५ । इत्यमरः ॥ तस्य गुणाः । “आतपः कटुको रूक्षः स्वेदमूर्च्छातृषावहः । दाहवैवर्ण्यजननो नेत्ररोगप्रकोपणः ॥” इति राजवल्लभः ॥ * ॥ सप्तरौद्रा यथा, -- “जठरः पिङ्गलो रौद्रो घोराख्यः कालसंज्ञितः । अग्निनामा हतो रौद्रः सप्त रौद्राः प्रकी- र्त्तिताः ॥” ग्रन्थान्तरे सप्तमो रौद्रः प्राणदाहः ॥ तेषां फलानि यथा, -- “पिङ्गलो रौद्रनामा च कालरूपः प्रजाक्षयम् । स्पर्शने बहुरोगः स्यात् सर्व्वजीवसमुद्भवः ॥ जठरो रौद्रनामा च घोरधूम्रञ्च कारयेत् । व्रणादिपित्तरोगञ्च नानाक्लेशकरो नृणाम् ॥ अग्निर्नाम्ना यदा वर्षे रौद्रो भवति नान्यथा । उत्तापेन क्षितिं शुष्येत् नराणां रोगदो भवेत् । रौद्रनामा महारौद्रो यत्राब्दे च भवेद्ध्रुवम् । चित्तोद्वेगं व्रणं कुर्य्यान्नानारोगसमन्वितम् ॥ घोरनामा महारौद्रो घोरधूम्रञ्च कारयेत् । उत्तापेन सदा दग्धं नानारोगसमन्वितम् ॥ कालनामा महारौव्र उत्तापे पीडनं सदा । नानारोगसमायुक्तं व्रणादिकण्डुकं भवेत् ॥” इति ज्योतिषम् ॥ रसविशेषः । इति मेदिनी । रे, ८० ॥ तद्विवरणं क्लीवलिङ्गरौद्रशब्दे द्रष्टव्यम् । हेमन्त ऋतुः । इति हेमचन्द्रः ॥ यमः । इति धरणिः ॥ (कार्त्ति- केयः । यथा, महाभारते । १ । १३८ । १३ । “आग्नेयः कृत्तिकापुत्त्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान् देवः सर्व्वदेवमयो गुहः ॥”)

रौद्रः, त्रि, (रुद्र + अण् ।) तीव्रः । (यथा, रुग्वि- निश्चयव्याख्याने विजयरक्षितेन हरिवंशोक्त- ज्वरवर्णनवचनमुक्तम् । “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥”) भीषणः । इति मेदिनी । रे, ८० ॥ (यथा, महा- भारते । २ । ६४ । ५० । “तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् । प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥”) रुद्रसम्बन्धिनि च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्र पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।2।2

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

रौद्र वि।

रौद्ररसः

समानार्थक:रौद्र,उग्र

1।7।20।2।3

दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्. भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्र¦ न॰ रुद्रो देवतास्य अण्।

१ सूर्य्यतापे,

२ उग्ररसे च।

३ तद्वति मेदि॰

४ भीषणे च त्रि॰

५ रसभेदे अमरः।
“रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः। आल-म्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम्। मुष्टिप्रहारपतन-विकतच्छेदावदारणैश्चैव। संग्रामसम्भ्रमाद्यैरस्योद्वीप्ति-र्भवेत् प्रौढा। भ्रूविभङ्गोष्ठनिर्दंशबाहुस्फोटन-तर्जनाः। आत्मावदानकथनमायुधोत्क्षेपणानि च। अनुभावास्तक्षाक्षेपक्रूरसन्दर्शनादयः। उग्रतावेगरो-मा{??}स्वेदवेपथवो मदः। मोहामर्षादयश्चात्र भावाःस्युर्व्यभिचारिखः” सा॰ द॰।

६५ दुर्शायां

७ रुद्रजटावृक्षे च स्त्री ङीप् मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्र¦ mfn. (-द्रः-द्रा or द्री-द्रं)
1. Formidable, fearful, terrific
2. Sharp, acute.
3. Relating or belonging to RU4DRA or S4IVA.
4. Violent, wrathful, irascible. mn. (-द्रः-द्रं) Wrath rage, (the sentiment as an object of poetical description.) n. (-द्रं)
1. Heat, warmth.
2. Wrath.
3. YAMA. f. (-द्री) GAURI, the wife of S4IVA. E. रुद्र S4IVA, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्र [raudra], a. (-द्रा-द्री f.) [रुद्र-अण्]

'Rudra-like', violent, irascible, wrathful.

Fierce, savage, terrible, wild.

Addressed to Rudra (as a hymn).

Bringing misfortune; calamitous.

Relating to Rudra; रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः Rām.7.13.21.

द्रः A worshipper of Rudra.

Heat, ardour, warmth, passion, wrath.

The sentiment of wrath or furiousness; रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः S. D.232 or K. P.4.

N. of Yama.

Winter.

N. of a संवत्सर.

द्रम् Wrath, rage

Formidableness, fierceness, savageness.

Heat, warmth; solar heat. -Comp. -कर्मन् a. doing dreadful acts. (-n.) a terrible magic rite.-दर्शन a. frightful-looking, terrific.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्र mf( आor ई)n. or रौद्र(fr. रुद्र)relating or belonging to or coming from रुद्रor the रुद्रs , रुद्र-like , violent , impetuous , fierce , wild(680197 अम्ind. ) RV. etc.

रौद्र mf( आor ई)n. bringing or betokening misfortune , inauspicious R. Var.

रौद्र m. a descendant of रुद्रMBh.

रौद्र m. a worshipper of रुद्रW.

रौद्र m. ( pl. , or sg. with गण)a class of evil spirits Hariv.

रौद्र m. ( scil. रस)the sentiment of wrath or fury Sa1h. Prata1p.

रौद्र m. N. of यमL.

रौद्र m. the cold season of the year , winter L.

रौद्र m. a partic. केतुVarBr2S.

रौद्र m. N. of the 54th year of the Jupiter cycle of 60 years ib.

रौद्र m. ( pl. )N. of a people MBh.

रौद्र mn. heat , warmth , sunshine L.

रौद्र mf( ई)n. N. of the नक्षत्रआर्द्राwhen under रुद्रVarBr2S.

रौद्र n. savageness , fierceness , formidableness Katha1s. Sus3r.

रौद्र n. N. of a लिङ्गCat.

रौद्र n. of various सामन्s A1rshBr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a मुहूर्त of the afternoon. Br. III. 3. ३९; वा. ६६. ४०.
(II)--a वानर chief. Br. III. 7. २३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Raudra : m.: Name of a muthūrta.

Relationship with events:

(1) Epic: (a) Arjuna warned Bhīma during his noctural fight with Hiḍimba that with the advent of the Raudra muhūrta the Rākṣasas grew stronger (raudre muhūrte rakṣāṁsi prabalāni bhavanti ca) 1. 142. 22; (b) On the fourteenth day of the war Arjuna appeared on the scene under the Raudra muhūrta when the two armies were about to clash (raudre muhūrte saṁprāpte savyasācī vyadṛśyata) 7. 64. 3; (raudra muhūrta very probably ‘terrible hour’ 8. 68. 35);

(2) Mythological: During his conversation with Devasenā, Indra observed that the Raudra muhūrta had commenced on a new-moon day (amāvāsyāṁ saṁpravṛttaṁ muhūrtaṁ raudram eva ca) 3. 213. 27; (dharmagataṁ raudram ? 3. 213. 30).


_______________________________
*1st word in right half of page p268_mci (+offset) in original book.

previous page p267_mci .......... next page p269_mci

Raudra : m. (pl.): Name of a people (?)


A. Location: Near the southern ocean (see the Epic event).


B. Epic event: When Arjuna, accompanying the Aśvamedha horse, reached the southern ocean he had to fight with Raudras and Māhiṣakas along with others (prayayau bhūyo dakṣiṇaṁ salilārṇavam//tatrāpi…raudrair māhiṣakair api/…yuddham āsīt kirīṭinaḥ//) 14. 84. 10-11 (Is Raudra a proper name, or does it mean ‘fierce’ and qualify Māhiṣakas ?).


_______________________________
*2nd word in left half of page p854_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Raudra : m.: Name of a muthūrta.

Relationship with events:

(1) Epic: (a) Arjuna warned Bhīma during his noctural fight with Hiḍimba that with the advent of the Raudra muhūrta the Rākṣasas grew stronger (raudre muhūrte rakṣāṁsi prabalāni bhavanti ca) 1. 142. 22; (b) On the fourteenth day of the war Arjuna appeared on the scene under the Raudra muhūrta when the two armies were about to clash (raudre muhūrte saṁprāpte savyasācī vyadṛśyata) 7. 64. 3; (raudra muhūrta very probably ‘terrible hour’ 8. 68. 35);

(2) Mythological: During his conversation with Devasenā, Indra observed that the Raudra muhūrta had commenced on a new-moon day (amāvāsyāṁ saṁpravṛttaṁ muhūrtaṁ raudram eva ca) 3. 213. 27; (dharmagataṁ raudram ? 3. 213. 30).


_______________________________
*1st word in right half of page p268_mci (+offset) in original book.

previous page p267_mci .......... next page p269_mci

Raudra : m. (pl.): Name of a people (?)


A. Location: Near the southern ocean (see the Epic event).


B. Epic event: When Arjuna, accompanying the Aśvamedha horse, reached the southern ocean he had to fight with Raudras and Māhiṣakas along with others (prayayau bhūyo dakṣiṇaṁ salilārṇavam//tatrāpi…raudrair māhiṣakair api/…yuddham āsīt kirīṭinaḥ//) 14. 84. 10-11 (Is Raudra a proper name, or does it mean ‘fierce’ and qualify Māhiṣakas ?).


_______________________________
*2nd word in left half of page p854_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौद्र पु.
प्रायश्चित्तिक कृत्य में (‘अभय’ मन्त्र के पश्चात् उच्चारित) मा नो विद्वान्----- अ.वे. 1.19.1-2 मन्त्र का नाम, अ.वे. प्राय. 2.4। राशिमराय रौद्र

"https://sa.wiktionary.org/w/index.php?title=रौद्र&oldid=503936" इत्यस्माद् प्रतिप्राप्तम्