रौप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौप्यम्, क्ली, (रूप्यमेव । अण् ।) रूप्यम् । इति राजनिर्घण्टः ॥ (यथा, माधे । ४ । ६७ । “दर्पणनिर्म्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ॥”) तत्करणं यथा, -- “मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् । घमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥” इति गारुडे १८८ अध्यायः ॥ (औषधादिषु अस्यालाभे यद्दातव्यं तद्तथा, -- “सुवर्णमथवा रौप्यं मृतं यत्र न लभ्यते । तत्र कान्तेन कर्म्माणि भिषक् कुर्य्याद्विचक्षणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ तद्विशिष्टे, त्रि । यथा, भागवते । ४ । २५ । १४ । “स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्व्वतो गृहैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौप्य¦ न॰ रूप्यमेव अण्। रजते राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौप्य¦ mfn. (-प्यः-प्यी-प्यं) Silver, of silver. n. (-प्यं) Silver. E. रूप्य the same, अण् pleonasm or aff. of relation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौप्य [raupya], a. Made of silver, silver, like silver. -प्यम् Silver. -Comp. -माषकः a particular weight; द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः Ms.8.135.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौप्य mfn. (fr. रूप्य)made of silver or resembling silver , silvery , silver Ya1jn5. MBh. etc.

रौप्य n. silver Ga1rud2aP.

"https://sa.wiktionary.org/w/index.php?title=रौप्य&oldid=503937" इत्यस्माद् प्रतिप्राप्तम्