रौमक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमकम्, क्ली, शाम्भरिलवणम् । तत्पर्य्यायः । वसु- कम २ । इत्यमरः ॥ “रुमा नाम नदी लवणा- करः तत्र भवं रौमकम् । ढधे कादिति ष्णः रौमं ततः स्वार्थे कः रौमकम् ।” इति तट्टीकायां भरतः ॥ (पर्य्यायोऽस्य यथा, -- “शाकम्भरीयं कथितं गुडाख्यं रौमकन्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक नपुं।

शाम्भरलवणम्

समानार्थक:रौमक,वसुक

2।9।42।2।1

सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे। रौमकं वसुकं पाक्यं विडं च कृतके द्वयम्.।

पदार्थ-विभागः : पक्वम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक¦ n. (-कं) A kind of salt, according to some authorities, brought from a mountain in AJMERE, but in fact produced from a salt lake near the town of SA4MBHAR, about twenty miles west of JAYANA- GAR. E. रुम the district of RUMA or SA4MBHAR, aff. अण्, and कन् added; also रौम and रौमलवण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक [raumaka], a. Roman. -कम् A kind of salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रौमक n. (See. 2. रोमक)=prec. n. Sus3r.

रौमक mfn. (fr. 2. रोमक) g. पलद्य्-आदि

रौमक mfn. Roman , spoken by the inhabitants of the Roman empire Col.

रौमक mfn. derived or coming from the astronomer रोमकCat.

"https://sa.wiktionary.org/w/index.php?title=रौमक&oldid=223628" इत्यस्माद् प्रतिप्राप्तम्