लः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लः, पुं, (लातीति । ला + अच् ।) इन्द्रः । इति भेदिनी । ले, १ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लः [lḥ], 1 An epithet of Indra.

A short syllable (in prosody).

A technical term used by Pāṇini for the ten tenses and moods (there being ten lakāras).

(In astr.) The number '5'; Gīrvāṇa.

"https://sa.wiktionary.org/w/index.php?title=लः&oldid=223764" इत्यस्माद् प्रतिप्राप्तम्