लकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकार/ ल--कार m. the letter or sound लAPra1t. (applied in naming the 10 tenses and moods as above Pa1n2. 3-4 , 77 Sch. )

"https://sa.wiktionary.org/w/index.php?title=लकार&oldid=223779" इत्यस्माद् प्रतिप्राप्तम्