लकुच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुचः, पुं, (लक्यते इति । लक स्वादे + बाहु- लकादुचः ।) वृक्षविशेषः । डेहुया इति मादार इति च भाषा । तत्पर्य्यायः । लिकुचः २ शालः ३ कषायी ४ दृढवल्कलः ५ डहुः ६ कार्श्यः ७ शूरः ८ स्थूलस्कन्धः ९ । अस्य गुणाः । तिक्तरसत्वम् । कषायत्वम् । उष्णत्वम् । लघु- त्वम् । कण्ठदोषहरत्वम् । दाहित्वम् । मल- संग्रहदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि । आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा ॥ मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत् । शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम् ॥ सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् । कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ॥” इति भावप्रकाशः ॥ * ॥ अन्यच्च । “लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् । श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम् ॥” इति वैद्यकम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच पुं।

लिकुचः

समानार्थक:लकुच,लिकुच,डहु

2।4।60।2।3

पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच¦ पु॰ लक--उचन्। (मां दार) वृक्षभेदे अमरः।
“लकुचः क्षुद्रपनलो लिकुचो डहुरित्यपि। आमं ल-कुचमुष्णञ्च गुरु विष्टम्भकृत्तथा। मधुरञ्च तथाम्लञ्च दोष-त्रितयरक्तकृत्। शुक्राग्निनाशनञ्चापि नेत्रयोरहितंस्मृतम्। सुपछं तत्तु मधुरमम्लं चानिलपित्तकृत्। कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्” भावप्र॰।
“लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम्। श्लेष्म-कारि समीरघ्नमुष्णं शुक्राग्निनाशनम्” वैद्यक॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच¦ m. (-चः) A species of the bread-fruit tree, (Artocarpus Lacucha, Rox.) E. लक् to taste, उचन् aff.; also अ substituted for उ, लकच |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लकुच m. ( MBh. Sus3r. etc. )a kind of bread-fruit tree , Artocarpus Lacucha (a tree containing a large quantity of sticky milky juice)

लकुच n. the fruit of this tree.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a tree of six rasas in the हैरण्वत (हिरण्- vata) country. Br. II. १५. ६८; IV. ३१. ५८; M. ११३. ६७; वा. ४५. 9.

"https://sa.wiktionary.org/w/index.php?title=लकुच&oldid=436408" इत्यस्माद् प्रतिप्राप्तम्