लक्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तकः, पुं, (रक्तेन रक्तवर्णेन कायतीति । कै + कः । रस्य लत्वम् ।) अलक्तकः । इति शब्द- रत्नावली ॥ (यथा, गो० रामायणे । २ । ६० । १६ । “प्रकृत्या लक्तकरसप्रख्यौ तद्रसवर्ज्जितौ । तथैव रेजतुस्तस्याश्चरणौ पद्मवर्चसौ ॥”) जीर्णवस्त्रखण्डम् । नेकडा इति भाषा । तत्- पर्य्यायः । कर्पटः २ । इत्यमरः ॥ नक्तकः ३ । इति भरतः ॥ द्वे मलिनत्वादिदुष्टजीर्णवस्त्रखण्डे नेकडा इति ख्याते । लक्तकाद्यष्टकं वस्त्रमात्रे इति केचित् ॥ पटोऽस्त्री कर्पटः शाटः सिचय- प्रोतलक्तकाः । इति रभसः ॥ लक्यते हीनै- रास्वाद्यते अनुभूयते लक्तः रक लक क स्वाद आपने चुर्भ्यो ञिर्व्वेति विभाषितत्वात् न ञिः कर्म्मणि क्तः ततः स्वार्थे कः लक्तकोऽन्तः स्थादिः । अज्यते स्म अक्तं व्यक्तं अन्जोः क्तः न अक्तं कं मुखं यस्मादिति त्रिपदबहुव्रीहौ मनीषादित्वात् अक्तस्य पूर्व्वलोपे नक्तकस्तवर्गपञ्चमादिरपि । इति तट्टीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तक¦ पु॰ लक--क्त नि॰ संज्ञायां कन्।

१ अलक्तके (आलता)शब्दर॰।

२ जीर्णवस्त्रखण्डे (नेकडा) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तक¦ m. (-कः)
1. Old and tattered cloth, a rag or rags.
2. Lac, the dye. “आल्ता” | E. लक् to obtain, aff. क्त, and कन् added. [Page611-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तकः [laktakḥ], 1 Lac.

A tattered cloth, a rag.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तक n. = नक्तक, a dirty and tattered cloth , a rag Sus3r.

लक्तक n. (?)= अलक्तक, lac , the red dye W.

"https://sa.wiktionary.org/w/index.php?title=लक्तक&oldid=223824" इत्यस्माद् प्रतिप्राप्तम्