लक्तकर्म्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्तकर्म्मा, [न्] पुं, (लक्तं रक्तवर्णं करोतीति । कृ + मनिन् ।) रक्तवर्णलोध्रः । इति शब्द- चन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=लक्तकर्म्मा&oldid=162274" इत्यस्माद् प्रतिप्राप्तम्