लक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष, क ञ दर्शने । अङ्के । इति कविकल्पद्रुमः ॥ (चुरा०-उभ०-सक०-सेट् ।) क ञ, लक्षयति लक्षयते घटं लोकः । पश्यति चिह्नयुक्तं करोती- त्यर्थो वा । इति दुर्गादासः ॥

लक्षम्, क्ली, (लक्षयतीति । लक्ष + अच् ।) व्याजः । शरव्यम् । इति मेदिनी । षे, २३ ॥ (यथा, मनुः । ७ । ५४ । “मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्गतान् । सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षि- तान् ॥”)

लक्षम्, क्ली, स्त्री, (लक्षयतीति । लक्ष + अच् ।) दशायुतसंख्या । इति मेदिनी । षे, २३ ॥ लाक इति भाषा । (यथा, कथासरित्सागरे । ४३ । १०९ । “तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि । लक्षमभ्यधिकं देव वर्त्तते वरवाजिनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष नपुं।

लक्ष्यम्

समानार्थक:लक्ष,लक्ष्य,शरव्य,अपदेश

2।8।86।1।1

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

लक्ष नपुं।

व्याजम्

समानार्थक:अपदेश,लक्ष

3।3।226।3।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

लक्ष नपुं।

लक्षसङ्ख्या

समानार्थक:लक्ष

3।3।226।3।1

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष¦ दर्शने अङ्कने च चु॰ उभ॰ सक॰ सेट्। लक्षयति ते अललक्षत् त।

लक्ष¦ न॰ लक्ष--अच्।

१ पदे

२ चिह्ने

३ व्याजे

४ शरव्ये च।

५ दशायुतसंख्यायां स्त्री॰ न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष¦ nf. (-क्ष-क्षा) A Lac, one hundred thousand. n. (-क्षं)
1. Fraud, dis- guise.
2. A mark or butt. E. लक्ष् to mark, or see, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षम् [lakṣam], [लक्ष्-अच्]

One hundred thousand. (m. also in this sense); इच्छति शती सहस्रं सहस्री लक्षमीहते Subhāṣ.; त्रयो लक्षास्तु विज्ञेयाः Y.3.12.

A mark, butt,

Fraudulent, dishonest.

वः A savage.

N. of one of the hells; Ms.4.88; रौरवे कूटसाक्षी तु याति यश्चानृतो नरः Mārkaṇḍeya P.; यदा रौरवादीन् स्मरन्नेव भीत्या Śaṁkarāchārya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष m. or n. (prob. fr. लग्as " that which is attached or fixed ") a mark , sign , token , ( esp. ) a mark to aim at , target , butt , aim , object , prey , prize RV. ii , 12 , 4 , etc. etc. (See. लब्ध-ल्; आकाशे लक्षम्-बन्ध्, to fix the gaze vaguely on space , look into space as if at some object barely visible in the distance S3ak. ; See. also आकाश-बद्ध-लक्ष)

लक्ष m. appearance , show , pretence(See. -सुप्त)

लक्ष m. a kind of citron L.

लक्ष m. a pearl L.

लक्ष mfn. a lac , one hundred thousand Ya1jn5. Hariv. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lakṣa in the Rigveda[१] denotes the ‘prize’ at dicing.

  1. ii. 12, 4. Cf. Lüders, Das Würfelspiel im alten Indien, 4, n. 1;
    Zimmer. Altindisches Leben, 287.
"https://sa.wiktionary.org/w/index.php?title=लक्ष&oldid=503940" इत्यस्माद् प्रतिप्राप्तम्