लक्षण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण्य¦ f. (-ण्या)
1. Defined.
2. Marked.
3. Aimed at.
4. Indicated.
5. Seen.
6. Examined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण्य [lakṣaṇya], a.

Serving as a mark.

Having good marks. -ण्यः A diviner; Buddh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षण्य mfn. serving as a mark or token Pa1rGr2.

लक्षण्य mfn. having auspicious marks or signs Ya1jn5. MBh. etc.

लक्षण्य m. a diviner DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=लक्षण्य&oldid=223958" इत्यस्माद् प्रतिप्राप्तम्