लक्षयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणे
1.2.30
निर्वर्णयति निध्यायति आलोकयति पश्यति आलोकते लक्षयते निभालयते ईक्षते निरूपयति निशामयते विचायति विचायते निबुन्दति निबुन्दते[u] लक्षयति लोचते चष्टे सम्पश्यति सम्पश्यति[v](छ)

विवृणोति
[af]
विवृणुते प्रकथयति लक्षयति तिष्ठते घोषयति विशब्दयति घोषति

"https://sa.wiktionary.org/w/index.php?title=लक्षयति&oldid=418498" इत्यस्माद् प्रतिप्राप्तम्