लक्षीकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षीकृत/ लक्षी--कृत mfn. made a mark , aimed at , directed towards(680468 -नासmfn. fixing the gaze on the tip of the nose) MW.

लक्षीकृत/ लक्षी--कृत mfn. amounting to( instr. ) Naish.

"https://sa.wiktionary.org/w/index.php?title=लक्षीकृत&oldid=224103" इत्यस्माद् प्रतिप्राप्तम्