लक्ष्मणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मणा, स्त्री, (लक्ष्मणमस्त्यस्या इति । अर्श आदित्वात् अच् । टाप् ।) श्वेतकण्टकारी । इति राजनिर्घण्टः ॥ सारसी । ओषधिभेदः । इति मेदिनी । ७६ ॥ शेषस्तु लक्ष्मणाकन्द इति नाम्ना ख्यातः । तस्याः पर्य्यायः । पुत्त्रकन्दा २ पुत्त्रदा ३ नागिनी ४ नागाह्वा ५ नागपत्री ६ तुलिनो ७ मज्जिका ८ अस्रबिन्दुच्छदा ९ पुच्छदा १० । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । स्त्रीबन्ध्यत्वनाशित्वम् । रसायनकरत्वम् । बल्य- त्वम् । त्रिदोषशमनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पुत्त्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छिता सदा । लक्ष्मणा पुत्त्रजननी वस्तगन्धाकृतिर्भवेत् ॥” इति भावप्रकाशः ॥ * ॥ (मद्राधिपतिकन्या । यथा, भागवते । १० । ५८ । ५७ । “सुताञ्च मद्राधिपतेर्लक्ष्मणां लक्ष्मणैर्युताम् । स्वयंवरे जहारैकः स सुपर्णः सुधामिव ॥”) दुर्य्योधनकन्या । सा तु श्रीकृष्णपुत्त्रेण साम्बेन विवाहिता । इति महाभारतम् ॥ (यथा, भागवते । १० । ६८ । १ । “दुर्य्योधनसुतां राजन् लक्ष्मणां समितिञ्जयः । स्वयंवस्थामहरत् साम्बो जाम्बवतीसुतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मणा स्त्री।

सारसस्त्री

समानार्थक:लक्ष्मणा

2।5।25।2।2

शरारिराटिराडिश्च बलाका बिसकण्ठिका। हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा॥

पति : सारसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मणा f. the female of the Ardea Sibirica MBh.

लक्ष्मणा f. a goose Un2. iii , 7 Sch.

लक्ष्मणा f. a kind of potherb Car.

लक्ष्मणा f. N. of various other plants (Hemionitis Cordifolia ; Uraria Lagopodioides ; = पुत्र-कन्दाand a white-flowering कण्टकारी). L.

लक्ष्मणा f. N. of a wife of कृष्णHariv. Pur.

लक्ष्मणा f. of a daughter of दुर्-योधन(carried off by साम्भ, a son of कृष्ण) BhP.

लक्ष्मणा f. of an अप्सरस्Hariv.

लक्ष्मणा f. of a Buddhist देवीKa1lac.

लक्ष्मणा f. of the mother of the 8th अर्हत्of the present अवसर्पिणीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of the king of the Madras; heard of कृष्ण's glory from नारद and set her mind on [page३-110+ ४३] him. It was arranged that in a स्वयम्वर he, who hit a target (fish) correctly by looking at its reflection in the water below was to wed her. All tried in vain but कृष्ण succeeded and married her; when she was taken in a chariot, other kings attacked कृष्ण; he vanquished all of them, and reached द्वारका. Addressed द्रौपदी at length on her marriage; फलकम्:F1:  भा. X. ५८. ५७; ८३. 6, १७-39; M. ४७. १३; वा. ९६. २३४; Vi. V. २८. 5.फलकम्:/F sons, गात्रवत् and others. फलकम्:F2:  Ib. V. ३२. 4.फलकम्:/F
(II)--a daughter of Duryodhana married by साम्ब in a स्वयम्वर। For this the Kurus like कर्ण and Duryodhana took him captive after a severe fight and threw him into prison. Afraid of बलराम's prowess, Duryodhana agreed to her marriage with साम्ब and sent a rich dowry. भा. X. ६८. 1-१२, ४३-51.
(III)--an Apsaras. Br. III. 7. 7.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAKṢAṆĀ (LAKṢMAṆĀ) III : One of the eight queens of Śrī Kṛṣṇa. Lakṣaṇā was the daughter of Bṛhatsena, King of Madra. (Sṛṣṭi Khaṇḍa, Padma Purāṇa). Śrī Kṛṣṇa got ten sons of her some of whom are Praghoṣa, Gātravān, Siṁha and Bala. (10th Skandha, Bhāga- vata).


_______________________________
*11th word in right half of page 448 (+offset) in original book.

LAKṢMAṆĀ : One of the queens of Śrī Kṛṣṇa. (Chapter 33, Sabhā Parva, Dākṣiṇātyapāṭha).


_______________________________
*2nd word in left half of page 449 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मणा&oldid=436414" इत्यस्माद् प्रतिप्राप्तम्