लक्ष्मी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीः, स्त्री, (लक्षयति पश्यति उद्योगिनमिति । लक्षि + “लक्षेर्मुट् च ।” उणा० ३ । १६० । इति ईप्रत्ययो मुडागमश्च ।) विष्णुपत्नी । तत्पर्य्यायः । पद्मालया २ पद्मा ३ कमला ४ श्रीः ५ हरि- प्रिया ६ इन्दिरा ७ लोकमाता ८ मा ९ क्षीराब्धितनया १० रमा ११ । इत्यमरः ॥ जलधिजा १२ भार्गवी १३ । इति शब्दरत्ना- वली ॥ हरिवल्लभा १४ दुग्धाब्धितनया १५ क्षीरसागरसुता १६ । इति कविकल्पलता ॥ * ॥ अथ लक्ष्मीमन्त्राः । “वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् । बीजमेतत् श्रियः प्रोक्तं सर्व्वकामफलप्रदम् ॥” * ॥ अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं कर्म्म विधाय हृत्पद्मस्य पूर्ब्बादिकेशरेषु मध्ये च पीठशक्तीः पीठमनुञ्च न्यसेत् । ओ~ विभूत्यै नमः । एवं उन्नत्यै कान्त्यै सृष्ट्यै कीर्त्त्यै सन्नत्यै व्युष्ट्यै उत्कृष्ट्यै ऋद्ध्यै । ततः श्रीकमलासनाय नमः । इत्यासनं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । शिरसि भृगुऋषये नमः मुखे निवृच्छन्दसे नमः । हृदि श्रियै देवतायै नमः । ततः कराङ्गन्यासौ कुर्य्यात् । श्रां अङ्गुष्ठाभ्यां नमः । श्रीं तर्जनीभ्यां स्वाहा । श्रूं मध्यमाभ्यां वषट् । इत्यादि । एव श्रां हृदयाय नमः इत्यादिना च न्यसेत् । तथा च निबन्धे । “अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् ।” ततो ध्यानम् । “कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यै- श्चतुर्भिर्गजै र्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटो- ज्ज्वलां क्षौमाबद्धनितम्बविम्बललितां वन्देऽरविन्द- स्थिताम् ॥” एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् । ततः पीठपूजां विधाय केशरेषु मध्ये च विभू- त्यादिपीठमन्वन्तपूजां विधाय पुनर्ध्यात्वा आवा- गृहीतं प्रथमं वस्त्रं वर्जयेन्न कदाचन ॥ अजरजः खररजस्तथा सम्मार्जनीरजः । स्त्रीणां पादरजो राजन् शक्रादपि हरेत् श्रियम् ॥ कुचेलिनं दन्तमलप्रधारिणं महाशठं निष्ठुरवाक्यभाषिणम् । सूर्य्योदये चास्तमिते तु शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥” महाशठमित्यत्र बह्वाशिनमिति वा पाठः । “नित्यं छेदस्तृणानां क्षितिनखलिखनं पाठः । रल्पशौचं एकाङ्गे तैलहीनं वसनमलिनताबन्धनं मूर्द्ध- जानाम् । द्बे सन्ध्ये चापि निद्रा विवसनशयणं ग्रासहासा- तिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव- स्यापि लक्ष्मीम् ॥” अबन्धनमित्यत्र रूक्षता इति वा पाठः । “एवं यः कुरुते नित्यं मयोक्तानि च केशव ! । तुष्टा भवामि तस्याहं त्वय्येषा निश्चला यथा ॥ श्रीभाषितमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् । तद्गृहं विपुलं रम्यं नित्यं भवति नान्यथा ॥ व्याधितो मुच्यते रोगी बद्धो मुच्येत बन्धनात् । आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥” इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मी- चरित्रं समाप्तम् ॥ * ॥ दुर्गा । यथा, -- “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च वा । लक्ष्मीर्व्वा ललना वापि क्रमात् सा कान्ति- रुच्यते ॥ इति देवीपुराणे ५५ अध्यायः ॥ सम्पत्तिः । शोभा । ऋद्ध्यौषधम् । वृद्धिनामौ- षधम् । फलिनीवृक्षः । इति मेदिनी । मे, २८ ॥ सीता । वीरयोषित् । इति शब्दरत्नावली ॥ स्थलपद्मिनी । हरिद्रा । शमी । द्रव्यम् । मुक्ता । इति राजनिर्घण्टः ॥ मोक्षप्राप्तिः । इति चण्डीटीकायां नागभट्टः ॥ (शोभा । यथा, कुमारे । ३ । ४९ । “कपालनेत्रान्तरलब्धमार्गै- र्ज्यातिःप्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्य्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मी स्त्री।

लक्ष्मी

समानार्थक:लक्ष्मी,पद्मालया,पद्मा,कमला,श्री,हरिप्रिया,इन्दिरा,लोकमातृ,मा,क्षीरोदतनया,रमा,भार्गवी,लोकजननी,क्षीरसागरकन्यका,वृषाकपायी

1।1।27।2।1

ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः। लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया। इन्दिरा लोकमाता मा क्षीरोदतनया रमा। भार्गवी लोकजननी क्षीरसागरकन्यका॥

पति : विष्णुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

लक्ष्मी स्त्री।

ऋद्ध्याख्यौषधिः

समानार्थक:योग्य,ऋद्धि,सिद्धि,लक्ष्मी

2।4।112।2।4

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

लक्ष्मी स्त्री।

धनसमृद्धिः

समानार्थक:सम्पद्,सम्पत्ति,श्री,लक्ष्मी,भग,भूति

2।8।82।1।3

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मी¦ स्त्री लक्ष--ई--मुट् च।

१ विष्णोःपत्न्याम् अमरः।

२ शोभायां,

३ कान्तौ,

४ सम्पतौ,

५ ऋद्ध्यौषधे,

६ वृद्धिना-मौषधे,

७ फलिनीवृक्षे च मेदि॰।

८ स्थलपद्मिन्याम्

९ हरि-द्रायां,

१० शम्यां,

११ मुक्तायां

१२ द्रव्ये च राजनि॰

१३ पीडायां

१४ वारयोषिति च शब्दच॰। लक्ष्मीपूजाकालादि स्कन्दपु॰ उक्तं यथा
“पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम्। सिंहेधनुषि मीने च स्थिते सप्ततुरङ्गमे। प्रत्यव्दं पूजय-ल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने। नापराह्णे न रात्रौ चनासिते न त्र्यहस्पृशि। द्वादश्यां चैव नन्दायां रिक्ता-याञ्च निरंशके। त्रयोदश्यां तथाष्टम्यां कमलां नैवपूजयेत्। न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे। पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः। गुरुवारेहि पूर्णा च यत्नेन यदि लभ्यते। तत्र पूज्या तु कमलाधनपुत्रविवर्द्धिनी। न कुर्य्यात् प्रथमे मासि नैवकुर्य्याद्विसर्जनम्। न घण्टां वादयेत्तत्र नैव झिण्टींप्रदापयेत्। पौषे च दशमी शस्ता चैत्रके पञ्चमी तथा। नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः। आढकंधान्वसंपूर्णं नानाभरणभूषितम्। सुगन्धिशुक्लपुष्पेणशुक्लपक्षे विशेषतः। पौष तु पिष्टकं दद्यात् परप्रान्नञ्चचैत्रके। विष्टकं परमान्नञ्च नभस्ये तु विशेषतः। गुरु-वारसमायुक्ता नमस्ये पूर्णिमा शुभा। कमलां पूजयेत्तत्र पुनर्जन्म न विद्यते। एकेम कमलेनैव कमलांपूजयेद् यदि। इह लोके सुखं पाप्य परत्र केशवं[Page4819-b+ 38] व्रजेत्”। लक्ष्मीचरित्रे तु
“न कृष्णपक्षे रिक्तायां दशमीद्वादशीषु च। श्रवणादिचतुरृक्षे लक्ष्मीपूजां न का-रयेत”। दशमीनिषेधः पौषातिरिक्तपरः प्रागुक्तैक-वाक्यत्वात्। दीपान्वितामास्यायां तत्पूजादिकं दीपान्वित-शब्दे

३६

०७ पृ॰ दृश्यम्। कोजागरलक्ष्मीपूजा कोजा-गरशब्दे

२२

६२ पृ॰ दृश्या। माघशुक्लपञ्चम्यां श्री-पूजनं
“पञ्चम्यां श्रीरपि श्रियम्” ति॰ त॰ विहितम्।
“पञ्चम्यां श्रियं पूजयेत्” कल्पश्रुतिरपि तत्परा। गरु॰ पु॰

११

४ अ॰ लक्ष्म्यास्त्यागकारणतोक्ता यथा
“कुचेलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम्। मूर्य्योदये चास्तमये च शायिनं विमुञ्चतिश्रीरपि चक्रपाणिनम्। नित्यं छेदस्तृणांनां धरणि-विलिखनं पादयोरल्पमार्ष्टिर्दन्तानामल्पशौचं वसनमलि-नता रूक्षता मूर्ध्वजानाम्। द्वे सन्ध्ये चापि निद्राविवसनशयनं ग्रासहासातिरेकः स्वाङ्के पीठे च वाद्यंनिधनमुपनयेत् केशवस्यापि लक्ष्मीः। तस्या भाजनहेतुतातत्रोक्ता यथा
“शिरः सुधौतं चरणौ सुमार्जितौ वरा-ङ्गनासेवनमल्पभोजनम्। अनग्नशायित्वमपर्वमैथुनंचिरप्रनष्टां श्रियमानयन्ति षट्। यस्य कस्य तु पुष्पस्यपाण्डरस्य विशेषतः। शिरसा धार्य्यमाणस्य अलक्ष्मीःप्रतिहन्यते। दीपस्य पश्चिमाच्छाया च्छाया शय्यासनस्यच। रजकस्य तु यत्तीर्थमलक्ष्मोस्तत्र ति{??}”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मी¦ f. (-क्ष्मी)
1. LAKSHMI, one of the three principal female deities of the Hindus, the wife of VISHN4U, and goddess of wealth and pros- perity.
2. Fortune, success, prosperity.
3. SI4TA4, the wife of RA4MA.
4. Beauty, splendour.
5. The name of a medicinal root, common- ly Briddhi.
6. Another root, termed Riddhi.
7. A plant: see प्रियङ्गु।
8. The wife of a hero.
9. Turmeric.
10. A pearl.
11. Royal power. E. लक्ष् to see, &c., Una4di aff. ई, and मुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मी [lakṣmī], f. [लक्ष्-इ मुट् च Uṇ.3.158,16]

Fortune, prosperity, wealth; सा लक्ष्मीरुपकुरुते यया परेषाम् Ki.8.13; मातर्लक्ष्मि तव प्रसादवशतो दोषा अमी स्युर्गुणाः Subhāṣ; Bh.3. 64; तृणमिव लघुलक्ष्मीर्नैव तान् संरुणद्धि Bh.2.17.

Good fortune, good luck.

Success, accomplishment; U.4. 1.

Beauty, loveliness, grace, charm, splendour; lustre; श्यामं सदापीच्यवयो$ङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन Bhāg.1.19.28; मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति Ś.1.2; U.6.24; Māl.9.25; लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः Ki. 2.59;5.39,52;9.2; Ku.3.49.

The goddess of fortune, prosperity and beauty, regarded as the wife of Viṣṇu. (She is said to have sprung from the ocean along with the other precious things or 'jewels' when it was churned for nectar by the gods and demons.); इयं गेहे लक्ष्मीः U.1.39; प्रत्यब्दं पूजयेल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने । नापराह्ने न रात्रौ च नासिते न त्र्यहस्पृशि ॥ Skanda P.

Royal or sovereign power, dominion; (oft. personified as a wife of the king and regarded as a rival of the queen); तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य । वक्षस्यसंवट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ R.14.86;12.26.

The wife of a hero.

A pearl.

N. of turmeric.

Superhuman power.

N. of the eleventh digit of the moon.

Comp. ईशः an epithet of Viṣṇu.

the mango tree.

a prosperous or fortunate man. -कल्पः a particular period of time.

कान्तः an epithet of Viṣṇu.

a king. -गृहम् the red lotus-flower.

तालः a kind of palm.

(in music) a kind of measure.-नाथः an epithet of Viṣṇu. -निकेतनम् the bathing with fragrant myrobalan powder. -निरीक्षित a. favoured by Lakṣmī, rich; लक्ष्मीनिरीक्षिताः क्षिप्रं भजन्ते चक्रवर्तिताम् Bm.1.676.

पतिः an epithet of Viṣṇu.

a king; विहाय लक्ष्मीपतिलक्ष्म कार्मुकम् Ki.1.44.

the betel-nut tree.

the clove tree.

पुत्रः a horse.

N. of Kuśa and Lava.

N. of Cupid or Kāma.

a wealthy man. -पुष्पः a ruby. -पूजनम् the ceremony of worshipping Lakṣmī (performed by the bridegroom in company with his bride after she has been brought home). -पूजा the worship of Lakṣmī performed on the day of newmoon in the month of Āśvina (chiefly by bankers and traders whose commercial or official year closes on that day). -फलः theBilva tree. -रमणः an epithet of Viṣṇu. -वसतिः f. 'Lakṣmī's abode', the red lotus-flower. -वारः Thursday. -विवर्तः change of fortune. -वेष्टः turpentine.-सखः a favourite of Lakṣmī -सनाथ a. endowed with beauty or fortune.

सहजः, सहोदरः epithets of the moon.

camphor.

N. of the horse of Indra.-समाह्वया N. of Sītā; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मी f. ( nom. ईस्, rarely ई; also ifc. as mf. , but n( इ). ; See. लक्ष्मीक)a mark , sign , token RV. x , 71 , 2 Nir. iv , 10

लक्ष्मी f. (with or without पापी)a bad sign , impending misfortune AV. A1pS3r.

लक्ष्मी f. (but in the older language more usually with पुण्या)a good sign , good fortune , prosperity , success , happiness (also pl. ) AV. etc.

लक्ष्मी f. wealth , riches Ka1v. Ra1jat.

लक्ष्मी f. beauty , loveliness , grace , charm , splendour , lustre MBh. Ka1v. etc.

लक्ष्मी f. N. of the goddess of fortune and beauty (frequently in the later mythology identified with श्रीand regarded as the wife of विष्णुor नारायण; accord. to R. i , 45 , 40-43 she sprang with other precious things from the foam of the ocean when churned by the gods and demons for the recovery of the अमृतSee. ; she appeared with a lotus in her hand , whence she is also called पद्मा; accord. to another legend she appeared at the creation floating over the water on the expanded petals of a lotus-flower , she is also variously regarded as a wife of सूर्य, as a -wwife of प्रजा-पति, as a -wwife of धर्मand mother of काम, as sister or mother of धातृand विधातृ, as -wwife of दत्तत्रेय, as one of the 9 शक्तिs of विष्णु, as a manifestation of प्रकृतिetc. , as identified with दाक्षायणीin भरताश्रम, and with सीता, wife of राम, and with other women) ib. (See. RTL. 103 ; 108 etc. )

लक्ष्मी f. the Good Genius or Fortune of a king personified (and often regarded as a rival of his queen) , royal power , dominion , majesty Ka1v. Katha1s. Ra1jat.

लक्ष्मी f. a partic. verse or formula Nr2isUp.

लक्ष्मी f. N. of various plants (Hibiscus Mutabilis ; Mimosa Suma ; turmeric ; a white तुलसी; = ऋद्धि, वृद्धि, प्रियङ्गु, and फलिनी) L.

लक्ष्मी f. of the eleventh कलाof the moon Cat.

लक्ष्मी f. of two kinds of metre Col.

लक्ष्मी f. the wife of a hero L.

लक्ष्मी f. = द्रव्यL.

लक्ष्मी f. a pearl L.

लक्ष्मी f. N. of the wife of king चन्द्र-सिंहof मिथिलाand patroness of various authors (also called लखमा, लषमा, लखिमाor लछिमा) Cat.

लक्ष्मी f. of a poetess ib.

लक्ष्मी f. of another woman S3ukas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--also रमा and श्री--born out of the churning of the ocean; seeing her unequalled beauty, the sages anointed her amidst divine music and dancing. Every god presented her with something or other. She desired to be a partner of Hari, and the latter assigned her a place in his chest. Presented Prthu with inexhaustible wealth; फलकम्:F1:  भा. VIII. 8. 8-२९; IV. १५. १६.फलकम्:/F a कला of ब्रह्मा; a देवी attending on Soma; a वर्ण s4akti; फलकम्:F2:  Br. III. ६५. २६; IV. १९. ७४; ३५. ९४; ४४. ६२.फलकम्:/F a mind-born daughter of ब्रह्मा; फलकम्:F3:  M. १७१. ३२.फलकम्:/F consort of विष्णु; फलकम्:F4:  Ib. १८७. ४५.फलकम्:/F brought forth काम by Dharma; फलकम्:F5:  Ib. १७१. ४२.फलकम्:/F left नारायण and loved Soma along with eight other देवीस्; फलकम्:F6:  Ib. २३. २४.फलकम्:/F wealth; फलकम्:F7:  Ib. २२१. १२; २४६. ६२; २४७. ३०; २८५. २०.फलकम्:/F residing in the lotus in श्री सर; फलकम्:F8:  वा. ३७. 8.फलकम्:/F with the appellation of सिता in गया. फलकम्:F9:  Ib. १०६. ५८; ११२. ६४.फलकम्:/F [page३-111+ ३०]
(II)--a daughter of दक्ष फलकम्:F1:  वा. १०. २५, ३४; ५५. ४३; Br. II. 9. ४९, ५८; २६. ४५.फलकम्:/F and a wife of Dharma, and mother of सूनृता; फलकम्:F2:  Br. II. ३६. ८८; वा. ६२. ७६; Vi. I. 7. २३, २८; 8-२१.फलकम्:/F a mother goddess as मूल- प्रकृति or माया; फलकम्:F3:  Br. IV. 7. ७२.फलकम्:/F abode of, in the Meru. फलकम्:F4:  Vi. II. 2. ४७.फलकम्:/F
(III)--a daughter of भृगु and ख्याती and sister of धाता and विधाता; फलकम्:F1:  Vi. I. १०. 2.फलकम्:/F gave Baladeva an ear-ring and a lotus garland at वृन्दावन. फलकम्:F2:  Ib. V. २५. १६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAKṢMĪ I : Consort of Mahāviṣṇu.

1) Origin. Devī originated from the left side of Paramātmā (Supreme Being). The beautiful Devī by a command from the Supreme Being divided herself into two enchanting damsels both equal in figure, splendour, age, majesty, adornment and love. One of these was Lakṣmīdevī and the other Rādhādevī. That born of the left was Ramā and that of the right, Rādhā. Rādhā wedded herself to the two-handed Śrī Kṛṣṇa and Lakṣmī also wanted the same person and so Bhaga- vān himself became two, Śri Kṛṣṇa from the left side as a two-handed person and as four-handed Viṣṇu from the right side. (9th Skandha. Devī Bhāgavata).

2) Different incarnations of Lakṣmī. Lakṣmī had many incarnations and she had been on earth in different forms at different times. They are given below:

(i) Birth from the ocean of milk. Once the Devas became aged and afflicted with rugosity and grey hairs by a curse of Durvāsas. Indra lost his majesty and was ousted from Svarga. Svargalakṣmī deserted Devaloka and went to Vaikuṇṭha and merged with Mahālakṣmī.

The Devas were greatly aggrieved on account of this plight of theirs and they went to Satyaloka and appealed to Brahmā to find a solution to their difficult- ies. Brahmā was helpless in the matter and so they all together went to Vaikuṇṭha and represented their grievances before Mahāviṣṇu. Viṣṇu smiled and told Mahālakṣmī thus: “You go and be born as Kṣīra- sāgarakanyakā using a part of your inherent power and do give relief to the Devas.” Accordingly when the Devas conducted the churning of the ocean of milk (Kṣīrābdhimathana) Mahālakṣmī, the goddess of beauty, wealth and prosperity arose from the ocean as Kṣīrasāgarakanyakā (Daughter of the ocean of milk) and blessed the Devas and put a Vanamālā (garland of wild flowers) on Mahāviṣṇu. The Devas got back all their lost wealth and prosperity and they, on going to Devaloka, worshipped Lakṣmīdevī properly. (9th Skandha, Devī Bhāgavata).

(ii) Mahālakṣmī was born as a mare. (See under Ekavīra, Para 2).

(iii) Mahālakṣmī was born as the Tulasī plant (Holy Basil. (See under Tulasī.)

(iv) Mahālakṣmī was born as Sītā and Vedavatī. (See under Sītā).

(v) Other births: Mahālakṣmī was born as a daughter to the sage Bhṛgu of Khyāti. When Mahāviṣṇu incarnated as Sūrya, Lakṣmī rose up from the lotus. When Viṣṇu became Paraśurāma, Lakṣmī became the earth. When Mahāviṣṇu incarnated as Śrī Rāma, Lakṣmī became Sītā and when Viṣṇu was born as Kṛṣṇa Lakṣmī became Rādhā. Thus whenever and wherever Mahāviṣṇu changed his form, Mahālakṣmī also chang- ed hers to form part of the changed life. (Chapter 9, Aṁśa 1, Viṣṇu Purāṇa).

3) Mahālakṣmī cursed Viṣṇu. Once Mahālakṣmī cursed Mahāviṣṇu, her husband, that his head would drop off from his body. (See under Cital).

4) Two forms of Lakṣmī. Mahālakṣmī has two forms, Viṣṇu-priyā Lakṣmī and Rājyalakṣmī. The former is the embodiment of chastity and virtuousness. The latter goes about courting Kings. Rājyalakṣmī is fickle and unsteady. This Lakṣmī enters all places where virtue and charity are found and as soon as these two vanish from any place Rājyalakṣmī will also vanish from that place.

5) Lakṣmī in cow-dung. The people of Bhārata consider cow dung as very sacred and there is a story in the 82nd Chapter of Anuśāsana Parva as to how cow-dung be- came so sacred;

Once a herd of cows was grazing in a large grassy ground when Lakṣmī happened to pass that way. Mahālakṣmī was pleased at the cows and bade them ask for any boon they wanted. The cows were prosperity incarnate and contented and they rejected the offer of Lakṣmī and when pressed again by her, said that they would like to have prosperity deposited in their dung also. Mahā- lakṣmī did so and so even today it is believed that the cowdung is embedded with prosperity.

6). Other details:

(i) Lakṣmī stays in the court of Kubera. (Śloka 19, Chapter 10, Sabhā Parva).

(ii) Mahālakṣmī is installed in temples as an idol carrying a lotus in her right hand and a Bilva fruit in her left hand. (Chapter 50, Agni Purāṇa).

(iii) Lakṣmīdevī stays in the court of Brahmā also. (Śloka 41, Chapter 11, Sabhā Parva).


_______________________________
*3rd word in left half of page 449 (+offset) in original book.

LAKṢMĪ II : A daughter of Dakṣaprajāpati. She was married to Dharmadeva. (Śloka 14, Chapter 66, Ādi Parva).


_______________________________
*1st word in left half of page 450 (+offset) in original book.

SULAKṢMĪ (LAKṢMĪ) : One of the four divine women who rose out of the Kṣīrābdhi (Sea of Milk). They were Sulakṣmī, Vāruṇī, Kāmodā and Śreṣṭhā. (Padma Purāṇa, Bhūmi Khaṇḍa, 119).


_______________________________
*11th word in right half of page 762 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मी&oldid=503944" इत्यस्माद् प्रतिप्राप्तम्