लक्ष्मीकान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीकान्तः, पुं, (लक्ष्म्याः कान्तः ।) नारायणः । यथा, -- “नमः कमलनेत्राय हरये परमात्मने । जगतः पालयित्रे च लक्ष्मीकान्त नमोऽस्तु ते ॥” इति जन्माष्टमीव्रतकथा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीकान्त¦ पु॰

६ त॰।

१ विष्णौ,

२ राज{??}। लक्ष्मी-पत्यादयोऽप्यत्र।
“विहाय लक्ष्मीपतिलक्ष्मकार्मुकम्” किरा॰। लक्ष्मीपतिस्तु लवङ्गे पुगवृक्षे च विश्वः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीकान्त/ लक्ष्मी--कान्त m. " beloved of लक्ष्मी" , N. of विष्णुib. (See. कल्लालेशो लक्ष्मी-क्)

लक्ष्मीकान्त/ लक्ष्मी--कान्त m. a king A.

लक्ष्मीकान्त/ लक्ष्मी--कान्त m. N. of an author Cat.

लक्ष्मीकान्त/ लक्ष्मी--कान्त m. (with न्याय-भूषण भट्टा-चार्य)of another author ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is विष्णु. वा. १०८. ९०.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीकान्त&oldid=436417" इत्यस्माद् प्रतिप्राप्तम्