लक्ष्मीगृह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीगृहम्, क्ली, (लक्ष्म्याः गृहमावासस्थानम् ।) रक्तोत्पलम् । इति त्रिकाण्डशेषः ॥ लक्ष्मी- वेश्म च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीगृह¦ n. (-हं) The red lotus. E. लक्ष्मी the goddess, and गृह abode, appearing at the creation, floating over the water on the expand- ed petals of the lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीगृह/ लक्ष्मी--गृह n. " abode of लक्ष्मी" , a mint Gal.

लक्ष्मीगृह/ लक्ष्मी--गृह n. a red lotus-flower L.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीगृह&oldid=224244" इत्यस्माद् प्रतिप्राप्तम्