लक्ष्मीतालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीतालः, पुं, (लक्ष्मीयुक्तस्तालः ।) श्रीताल- वृक्षः । इति राजनिर्घण्टः ॥ तौर्य्यत्रिकस्य परिच्छेदविशेषः । तस्य द्रुतलघ्वणुविरामक्रमो यथा, -- “दौ लो णू द्बौ विरामान्तौ दलौ णू दविरा- मकः । विरामान्तौ द्रुतौ लश्च द्रुतौ लघुविरामकः ॥” इति सङ्गीतरत्नाकरे लक्ष्मीतालः ॥

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीतालः&oldid=162304" इत्यस्माद् प्रतिप्राप्तम्