लक्ष्मीनारायणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनारायणः, पुं, (लक्ष्म्यान्वितो नारायणः ।) शालग्रामविशेषः । तस्य लक्षणं यथा, -- “एकद्वारे चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीनारायणः&oldid=162306" इत्यस्माद् प्रतिप्राप्तम्