लक्ष्मीनृसिंह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनृसिंहः, पुं, (लक्ष्मीयुतो नृसिंहः ।) शाल- ग्रामविशेषः । तस्य लक्षणं यथा, -- “द्बिचक्रं विस्तृतास्यञ्च वनमालासमन्वितम् । लक्ष्मीनृसिंहं विज्ञेयं गृहिणाञ्च सुखप्रदम् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनृसिंह¦ न॰ शालग्राममेदे तस्य लक्षणं यथा
“द्विचक्रंविस्तृतास्यञ्च वनमालासमन्वितम्। लक्ष्मीनृसिंहं वि-ज्ञेयं गृहिणाञ्च सुखप्रदम्” ब्रह्मवै॰ प्र॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीनृसिंह/ लक्ष्मी--नृ-सिंह n. sg. -L लक्ष्मीand विष्णुas the man-lion BrahmaP.

लक्ष्मीनृसिंह/ लक्ष्मी--नृ-सिंह m. N. of a king Cat.

लक्ष्मीनृसिंह/ लक्ष्मी--नृ-सिंह m. (also with कविor भट्ट)of various authors and other men ib.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीनृसिंह&oldid=224346" इत्यस्माद् प्रतिप्राप्तम्