लक्ष्मीपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपतिः, पुं, (लक्ष्म्याः पतिः ।) वासुदेवः । नरपतिः । इति मेदिनी । ते, २१५ ॥ (यथा, किराते । १ । ४४ । “अथ क्षमामेव निरस्तविक्रम- श्चिराय पर्य्येसि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्म्मुकं जटाधरः सन् जुहुधीह पावकम् ॥”) लवङ्गवृक्षः । पूगः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपति पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।28।1।1

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपति¦ m. (-तिः)
1. VISHN4U.
2. A king, a sovereign prince.
3. The clove-tree. “लवङ्गवृक्षे”।
4. The betel-nut tree, (Areca faufel.) E. लक्ष्मी the goddess of prosperity and पति master, husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपति/ लक्ष्मी--पति m. " husband or lord of -L लक्ष्मी" , a king or prince Kir.

लक्ष्मीपति/ लक्ष्मी--पति m. N. of विष्णु-कृष्णVishn2.

लक्ष्मीपति/ लक्ष्मी--पति m. the betel-nut tree L.

लक्ष्मीपति/ लक्ष्मी--पति m. the clove tree L.

लक्ष्मीपति/ लक्ष्मी--पति m. (also with शर्मन्)N. of various authors and other persons Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is विष्णु. Br. IV. १५. २३; ४३. ७५ and ८६.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीपति&oldid=436419" इत्यस्माद् प्रतिप्राप्तम्