लक्ष्मीपुत्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपुत्त्रः, पुं, (लक्ष्म्याः पुत्त्रः ।) कामदेवः । घोटकः । इति मेदिनी । रे, २९३ ॥ कुशः । लवः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपुत्त्र¦ m. (-त्त्रः)
1. KA4MADE4VA, the god of love.
2. A horse.
3. Either of the sons of RAMA and SI4TA
4. E. लक्ष्मी the goddess, or SI4TA4, (she being LAKSHMI4 incarnate,) and पुत्त्र a son.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीपुत्त्र&oldid=224377" इत्यस्माद् प्रतिप्राप्तम्