लक्ष्मीपुत्त्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपुत्त्रः, पुं, (लक्ष्म्याः पुत्त्रः ।) कामदेवः । घोटकः । इति मेदिनी । रे, २९३ ॥ कुशः । लवः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीपुत्त्रः&oldid=162312" इत्यस्माद् प्रतिप्राप्तम्