लक्ष्मीवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवान्, [त्] पुं, (लक्ष्मीः शोभास्त्यस्येति । मतुप् । मस्य वः ।) पनसवृक्षः । इति शब्द- माला ॥ श्वेतरोहितवृक्षः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “सर्व्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥”)

लक्ष्मीवान्, [त्] त्रि, (लक्ष्मीरस्त्यत्रेति ।) श्रीयुक्तः । धनवान् । तत्पर्य्यायः । लक्ष्मणः २ श्रीलः ३ श्रीमान् ४ । इत्यमरः ॥ (यथाह कश्चित् । “शेषे धराभराक्रान्ते शेषे विश्वम्भरः श्रिया । लक्ष्मीवन्तो न पश्यन्ति दुःसहां परवेदनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवत् वि।

श्रीमान्

समानार्थक:लक्ष्मीवत्,लक्ष्मण,श्रील,श्रीमत्

3।1।14।2।1

सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः। लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवत्¦ पु॰ लक्ष्मीः शोभास्त्यस्य मतुप् मस्य वः।

१ पनसे[Page4820-a+ 38] शब्दच॰।

२ श्रीयुक्ते त्रि॰ अमरः स्त्रियां ङीप्।

३ श्वेतरीहितकवृक्षे पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवत्¦ mfn. (-वान्-वती-वत्)
1. Prosperous, fortunate, wealthy, thriving.
2. Beautiful. m. (-वान्) Jack-fruit tree. E. लक्ष्मी prosperity, मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवत् [lakṣmīvat], a.

Possessed of good fortune, fortunate, lucky.

Wealthy, rich, thriving; लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् Udb.

Handsome, lovely, beautiful.-m. The bread-fruit tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीवत्/ लक्ष्मी--वत् mfn. possessed of fortune or good luck , lucky prosperous , wealthy MBh. R. etc.

लक्ष्मीवत्/ लक्ष्मी--वत् mfn. handsome , beautiful Hariv. R. etc.

लक्ष्मीवत्/ लक्ष्मी--वत् m. Artocarpus Integrifolia L.

लक्ष्मीवत्/ लक्ष्मी--वत् m. Andersonia Rohitaka L.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीवत्&oldid=224434" इत्यस्माद् प्रतिप्राप्तम्