लक्ष्यसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यसन¦ न॰ रुद्रजा॰ उक्ते आलनभेदे।
“अथ लक्ष्यासनंवक्ष्ये लिङ्गाग्रेऽङ्घ्रितलद्वयम्। गुह्यदेशे हस्तयुग्मं तला-भ्याम्बन्धयेत् भुवि”।

"https://sa.wiktionary.org/w/index.php?title=लक्ष्यसन&oldid=224583" इत्यस्माद् प्रतिप्राप्तम्