लक्ष्यसुप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यसुप्त¦ Adj. Pretending to be asleep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्यसुप्त/ लक्ष्य--सुप्त mfn. pretending to be asleep Das3. Mr2icch. (See. लक्ष-सप्त).

"https://sa.wiktionary.org/w/index.php?title=लक्ष्यसुप्त&oldid=224590" इत्यस्माद् प्रतिप्राप्तम्