लख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लख, सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) लखति । सृपि गतौ । इति दुर्गादासः ॥

लख, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) इ, लङ्ख्यते । सृपि गतौ । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लख¦ गती भ्वा॰ पर॰ सक॰ सेट्। लखति। अलखीत्--अला-खीत्। इदिदप्ययम् लङ्खति अलङ्खीत्।

"https://sa.wiktionary.org/w/index.php?title=लख&oldid=224613" इत्यस्माद् प्रतिप्राप्तम्