लख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लख्¦ r. 1st cl. (लखति) (इ) लखि (लङ्खति) To go, to move, to approach.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लख् [lakh] लङ्ख् [laṅkh], लङ्ख् 1 P. (लखति, लङ्खति) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लख् (See. लङ्ख्and लिङ्ख्) cl.1 P. लखति, to go , move Dha1tup. v , 24.

"https://sa.wiktionary.org/w/index.php?title=लख्&oldid=224623" इत्यस्माद् प्रतिप्राप्तम्