लग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग, इ खञ्जे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-खञ्जे अक०-गतौ सक०-सेट् ।) इ, लङ्ग्यते । खञ्जो गतिवैकल्यम् । इति दुर्गा- दासः ॥

लग, क रके । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, लागयति । रके स्वादाप्त्योः । रके इति रक क स्वाद आपने । इत्यस्य ञेरनित्यत्वे भावे अलि रूपम् । इति दुर्गादासः ॥

लग, म ए सङ्गे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) म, लगयति । ए, अल- गीत् । गलति अधर ओष्ठे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग¦ खञ्जीभावे अक॰ गतौ सक॰ भ्वा॰ प॰ सेट। लङ्गति अलङ्गीत

लग¦ सङ्गे भ्वा॰ पर॰ सक॰ सेट्। लगति एदित् अलगीत्घटा॰ लगयति।
“छायेव तस्या लगति स्म पश्चात्” नैष॰।

लग¦ स्वादे प्रप्तौ च सक॰ चु॰ उभ॰ सेट्। लागयति ते अलीलगत् त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग [laga], (In prosody) An iambus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग (in prosody) an iambus.

"https://sa.wiktionary.org/w/index.php?title=लग&oldid=224626" इत्यस्माद् प्रतिप्राप्तम्