लगुड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगुडः, पुं, दण्डः । लाठी इति भाषा । इत्यमरः ॥ लगुडो वंशादिमयो दण्डः । लोहमयोऽस्त्रभेदः । इति सुभूतिः । लगुडो लोहमयी यष्टिरन्यत्रो- पचारादित्यन्ये । इति तट्टीकायां भरतः ॥ (अस्याकृतिपरिमाणादि यथा, शुक्रनीतौ । “लगुडः सूक्ष्मपादः स्यात् पृथ्वंशः स्थूलशीर्षकः । लौहबद्धाग्रभागश्च ह्नस्वदेहः सुपीवरः ॥ दण्डाकारो दृढाङ्गश्च तथा हस्तद्बयोन्नतः । उत्थानं पातनञ्चैव पेषणं पोथनं तथा ॥ चतस्रो गतयस्तस्य पञ्चमी नेह विद्यते । दृढकायः पत्तिवर्गो तेन युध्येत शत्रुभिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगुड(ल)(र)¦ पु॰ लग--उलच् लस्य डरौ वा। दण्डाकारेकाष्ठनिर्मिते पदार्थे (लाटी) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगुड¦ m. (-डः)
1. A staff, a stick.
2. An iron club, or one bound with iron. E. लग् to go, aff. डुलच्, ल changed to ड; also लगुर and लगुल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगुडः [laguḍḥ] लगुरः [lagurḥ] लगुलः [lagulḥ], लगुरः लगुलः A club, stick, staff, cudgel. -Comp. -हस्तः a staff-bearer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लगुड m. (See. लकुट)a stick , staff , club MBh. Ka1v. etc.

लगुड n. Nerium Odorum L.

"https://sa.wiktionary.org/w/index.php?title=लगुड&oldid=503946" इत्यस्माद् प्रतिप्राप्तम्