लग्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्नम्, क्ली, (लगति फले इति । लग सङ्गे + “क्षुब्ध- स्वान्तध्वान्तलग्नेति ।” ७ । २ । १८ । इति निपातनात् साधु ।) राशीनामुदयः । इत्यमरः ॥ राति फलं राशिस्तालव्यशकारः । अहोरात्र- मध्ये द्वादशराशय उदयन्ति । उदयः पूर्ब्बा- चलसंयोगः । तेषां क्रमेण उदयाचलसंयोगो लग्नं ओ लसजी व्रीडे ओदित्वान्नः निपातना- ज्जस्य गः । इति तट्टीकायां भरतः ॥ तेषां शून्यायनांशपरिमाणं यथा, -- “रामोऽगवेदै -३ । ४७ र्जलधिस्तु मैत्रै -४ । १७ र्व्वाणो रसैः ५ । ६ पञ्च खसागरैश्च ५ । ४० । वाणः कुवेदै -५ । ४१ र्विषयोऽङ्कयुग्मैः ५ । २९ क्रमोत्क्रमान्मेषतुलादिमानम् ॥” तथा हि । मेषस्य ३ । ४७ ॥ तुलायाः ५ । २९ ॥ वृषस्य ४ । १७ ॥ वृश्चिकस्य ५ । ४१ ॥ मिथुनस्य ५ । ६ ॥ धनुषः ५ । ४० ॥ कर्क्कटस्य ५ । ४० ॥ मकरस्य ५ । ६ ॥ सिंहस्य ५ । ४१ ॥ कुम्भस्य ४ । १७ ॥ कन्यायाः ५ । २९ ॥ मीनस्य ३ । ४७ ॥ इति दीपिका ॥ * ॥ दशव्यङ्गुलाधिकपञ्चाङ्गुल- प्रभे कलिकाताख्यदेशे वर्त्तमानोनविंशायनांशे प्रामाणिककारिका यथा, -- “वेदोऽङ्गैः । ४ । ६ सोऽन्तवेदै ४ । ४८ रिषुरगन- यनैः ५ । २७ सोऽन्तरीक्षाम्बुनाथैः ५ । ४० । पारावाराश्रयासै -५ । ३४ र्गगनगनयनैः ५ । २९ षट्त्रिभि -५ । ३६ श्चन्द्रवेदैः ५ । ४१ । अङ्कक्ष्माभिः ५ । १९ समुद्रोऽसुशुचिभि -४ । ३५ रनलोऽष्टेषुभिः ३ । ५८ सोऽगवेदै -३ । ४७ । र्मेषादेकोनविंशे गणितपरिगतं मानमत्रा- यनांशे ॥” * ॥ उदयलग्नास्तलग्नयोर्दिनं प्रति रविभोग्यं यथा, “लग्नदण्डपलं द्विघ्नं तत्संख्यं क्रमतः पलम् । विपलञ्च रवेर्भोग्यमेवं कल्पनमस्तभे ॥” इति ज्योतिषम् ॥ एतयोर्विवरणं यथा, -- तत्र प्राचीनलग्नमानम् । लग्नाः दिनमुक्तम् । मासभुक्तम् । यथा पलम् । विपलम् । दण्डः । पलम् । १ मेषः । ७ । ३४ ॥ ३ । ४७ ॥ २ वृषः । ८ । ३४ ॥ ४ । १७ ॥ ३ मिथुनम् । १० । १२ ॥ ५ । ६ ॥ ४ कर्कटः । ११ । २० ॥ ५ । ४० ॥ ५ सिंहः । ११ । २२ ॥ ५ । ४१ ॥ ६ कन्या । १० । ५८ ॥ ५ । २९ ॥ पञ्चाननो वृषः कुम्भो वृश्चिकः स्युः स्थिराणि हि । कन्या धनुश्च मीनश्च मिथुनं द्विस्वभावतः ॥ द्विस्वभावानि कर्म्माणि कुर्य्यादेषु विचक्षणः । यात्रा चरेण कर्त्तव्या प्रवेष्टव्यं स्थिरेण तु । देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ॥” इति गारुडे ६२ अध्यायः ॥

लग्नः, पुं, (लग् + क्तः । निपातनात् साधुः । यद्वा, लस्ज + क्तः । “ओ लस्जी । लग्नः लग्नवान् । लस्जेरोदनुबन्धबलादिडभावे नत्वं स्यात् ।” इति कृत्षष्ठे दुर्गसिंहः ।) स्तुतिपाठकः ॥ तत्पर्य्यायः । प्रातर्गेयः २ स्तुतिव्रतः ३ । इति त्रिकाण्डशेषः ॥ सूतः ४ । इति जटाधरः ॥

लग्नः, त्रि, (लस्ज + क्तप्रत्ययेन साधुः ।) सक्तः । लज्जितः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्न नपुं।

राशीनामुदयः

समानार्थक:लग्न

1।3।27।2।1

सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः। राशीनामुदयो लग्नं ते तु मेषवृषादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्न¦ न॰ लस्ज--क्त तस्य नः।

१ मेषादिराशीनामुदये अमरः।

२ लज्जिते त्रि॰। लग--क्त पृषो॰।

३ संसक्तके त्रि॰।

४ स्तुतिपाटके पु॰ त्रिका॰। लग्न इव इवार्थे कन्।

५ प्रतिभुवि। (जामिन)
“खादको वित्तहीनः स्यात्लग्नको वित्तवान् यदि” इति स्मृतिः। मेषादिराश्युदय-रूपलग्नपदार्थस्य देशभेदे कालमानं खगोलशब्दे

२४

५२ ।

५३ पृ॰ दर्शितम्। इष्टकाले लग्नसाधनञ्च

३८

०२ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Attached to, intent on.
2. Ashamed.
3. Joined to, connected with. n. (-ग्नं)
1. The rising of a sign, its appearance above the horizon; the oblique ascension, or the divisions of the equator, which rise in succession with each sign in an oblique sphere; also defined as the arc of the equator, which passes the meridian in the same time with each sign of the ecliptic; in popular acceptation it is the moment of the sun's entrance into a zodiacal sign.
2. An auspicious moment, the time for action. m. (-ग्नः)
1. A bard, a panegyrist.
2. An elephant in rut. E. लग् to be with or near, or लस्ज् to be ashamed, aff. क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्न [lagna], p. p.

Adhered or clung to, stuck, held fast; लता- विटपे एकावली लग्ना V.1.

Touching, coming in contact with.

Attached to, connected with.

Clinging or sticking to, remaining on; उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः Rām. 4.18.49.

Cutting, meeting (as lines)

Following closely, impending.

Busy with, closely occupied about; परे ब्रह्मणि को$पि न लग्नः Skanda P.

Fastened on, directed towards.

Ashamed.

-Consumed, spent; Ms.7.127 (com.)

Auspicious; (see लग्).

ग्नः A bard, minstrel.

An elephant in rut.

ग्नम् The point of contact or intersection, the point where the horizon and the ecliptic or the path of planets meet.

The point of the ecliptic which at any given time is at the horizon or on the meridian.

The rising of the sun or of the planets.

The moment of the sun's entrance into a zodiacal sign.

A figure of the twelve zodiacal signs.

An auspicious or lucky moment.

(Hence) A decisive moment, time for action. -Comp. -अहः, -दिनम्, -दिवसः, -वासरः an auspicious day, a day chosen as lucky for the performance of any work. -कालः, -मुहूर्तः, -वेला, -समयः auspicious time, the time fixed upon (by astrologers &c.) as auspicious for the performance of any work (marriage &c.). -ग्रह a. tenacious, insisting firmly on anything.-नक्षत्रम् an auspicious asterism. -भुजः (in astr.) ascensional difference. -मण्डलम् the zodiac. -मासः an auspicious month. -शुद्धिः f. auspiciousness of the zodiacal signs &c. for the performance of any work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लग्न mfn. (for 2. See. p. 895 , col. 2) adhered , adhering or clinging to , attached to , sticking or remaining in , fixed on , intent on , clasping , touching , following closely (with gen. or ifc. ) MBh. Ka1v. etc. (with पृष्ठे, पृष्ठ-तस्; or पृष्ठibc. , following on a person's heels ; with मार्गे, sticking to i.e. following the road ; with हृदये, one who has penetrated the heart)

लग्न mfn. one who has entered on a course of action , one who has begun to( inf. ) Pan5cat.

लग्न mfn. meeting , intersecting , cutting (said of lines) Gol.

लग्न mfn. immediately ensuing Pan5cat.

लग्न mfn. passed (as days) Vet.

लग्न mfn. consumed by , spent in( instr. ) Kull. on Mn. vii , 127

लग्न mfn. auspicious(See. comp. )

लग्न mfn. furious through being in rut (an elephant) L.

लग्न m. a bard or minstrel (who awakes the king in the morning) L.

लग्न mn. ( ifc. f( आ). )the point of contact or intersection (of two lines) , the point where the horizon intersects the ecliptic or path of the planets Su1ryas. VarBr2S.

लग्न m. the point or arc of the equator which corresponds to a given point or arc of the ecliptic ib.

लग्न m. the division of the equator which rises in succession with each sign in an oblique sphere ib.

लग्न m. the point of the ecliptic which at a given time is upon the meridian or at the horizon( क्षितिजे, लग्नम्, horizon लग्न; मध्य-लग्नम्, meridian लग्न) ib.

लग्न m. the moment of the sun's entrance into a zodiacal sign ib.

लग्न m. the rising of the sun or of the planets ib.

लग्न m. (in astrol. ) a scheme or figure of the 12 houses or zodiacal signs (used as a horoscope)

लग्न m. the whole of the first astrological house

लग्न m. (also with शुभ, शोभन, अनुकूलetc. ) an auspicious moment or time fixed upon as lucky for beginning to perform anything Ra1jat. Katha1s. Hit.

लग्न m. the decisive moment or time for action , decisive measure Katha1s.

लग्न 1. and 2. लग्न. See. col. 2 and p. 895 , col. 2.

लग्न mfn. (also referable to 1. लज्; for 1. लग्नSee. p. 893 , col. 2) ashamed Pa1n2. 7-2 , 14 Sch.

"https://sa.wiktionary.org/w/index.php?title=लग्न&oldid=503948" इत्यस्माद् प्रतिप्राप्तम्