लघु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु, क्ली, (लङ्घते अनेनेति । लङ्घ + “लङ्घिवंह्यो- र्नलोपश्च ।” उणा० १ । ३० । इति कुः । धातोर्नलोपश्च ।) शीघ्रम् । इत्यमरः ॥ (यथा, रामायणे । २ । ४६ । २१ । “यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥”) कृष्णागुरु । इति मेदिनी । घे, ५ ॥ लामज्जकम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ हस्ताश्विनीपुष्यनक्षत्राणि । यथा, बृहत्- संहितायाम् । ९८ । ९ । “लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥” कालपरिमाणविशेषः । यथा, भागवते । ३ । ११ । ७ । “क्षणान् पञ्च विदुः काष्ठां लघुता दश पञ्च च । लघूनि वै समाम्नाता दश पञ्च च नाडिकाः ॥” पुं, प्राणायामविशेषः । यथा, मार्कण्डेये । ३९ । १३ -- १४ । “लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क शृणुष्व मे ॥ लघुर्द्बादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिरुत्तमः परिकीर्त्तितः ॥”)

लघुः, स्त्री, पृक्का नाम औषधिः । इति मेदिनी । घे, ५ ॥ (तथास्याः पर्य्यायः । “स्पृक्कासृग्ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षालङ्कोपिकेत्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

लघुः, त्रि, (लङ्घ + कुः । नलोपश्च ।) अगुरुः । (यथा, -- “तृणादपि लघुस्तूलस्तूलादपि च भिक्षुकः । न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया ॥” इत्युद्भटः ॥) मनोज्ञः । (इष्टः । इत्यमरः ॥ यथा, रघुः । ११ । १२ । “नाम्भसां कमलशोभिनां तथा शाखिनाश्च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥”) निःसारः । इति मेदिनी । घे, ५ ॥ (यथा, रघुः । १२ । ६६ । “श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥”) ह्रस्वः । इति हेमचन्द्रः ॥ * ॥ द्याकरणोक्त- लघुसंज्ञा यथा । ह्रस्वो लघुः दीर्घो गुरुरित्यु- च्चारणवशाद्गम्यते । तथा संयोगे सति ह्रस्वो- ऽपि गुरुर्गुरुमतोऽनृच्छ इति वर्ज्जनाच्च । इति दुर्गसिंहकृतकलापवृत्तिः ॥ * ॥ छन्दःशास्त्रोक्तं लघुलक्षणं यथा, -- “मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ गुरुरेको गकारस्तु लकारो लघुरेककः ॥” इति छन्दोमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।4

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

लघु पुं।

स्पृक्का

समानार्थक:मरुन्माला,पिशुना,स्पृक्का,देवी,लता,लघु,समुद्रान्ता,वधू,कोटिवर्षा,लङ्कोपिक

2।4।133।1।6

मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः। समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

लघु वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।28।1।1

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , गुणः, परिमाणः

लघु वि।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

3।3।28।1।1

त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः। विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु¦ न॰ लघि--कु नि॰ नलोपः।

१ शीघ्रे अमरः।

२ कृष्णागुरुणिमेदि॰।

३ वीरणमूले राजनि॰।

४ पृक्कानामौषधौस्त्री मेदि॰।

५ निःसारे,

६ लाथवगुणान्विते,

७ ह्रस्वे,

८ मनोहरे च त्रि॰ मेदि॰। व्याकरणोक्ते ह्रस्वसंज्ञके

९ अकारादौ वर्णे, ज्योतिषोक्तेमु
“पुष्याश्चिहस्ता लघुः” इत्युक्तेषु

१० पुष्यादिनक्षत्रेषु च पु॰।

११ लघुतावत्यांस्त्रियां स्त्री वा ङीप्। तत्कृतौ णिच् लचयति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु¦ mfn. (-घुः-घुः or घ्वी-घु)
1. Light, not heavy.
2. Swift, quick.
3. Sapless, pithless.
4. Beautiful, pleasing.
5. Small, little.
6. Light, vain, frivolous.
7. Insignificant, mean, low.
8. Weak, feeble.
9. Clean, [Page612-b+ 60] pure.
10. Short, (as a vowel.)
11. Easy.
12. Soft.
13. Young.
14. Pure.
15. Brief. n. Adv. (-घु) Quickly, swiftly. Subst. (-घु)
1. A black kind of Aloe-wood or Agallochum.
2. The root of the Andropogon muricatum. f. (-घुः) A plant, (Trigonella corni- culata.) f. (-घ्वी)
1. A slight or delicate woman.
2. A small light carriage. E. लघि to go, Una4di aff. कु, and the nasal not inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु [laghu], a. (-घु or घ्वी f.) [लङ्घेः कुः, नलोपश्च Uṇ.1.29]

Light, not heavy; तृणदपि लघुस्तूलस्तूलादपि च याचकः Subhās.; रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय Me.2 (where the word means 'contemptible' also); R.9. 62.

Little, small, diminutive; धर्मो$यं गृहमेधिनां निगदितः स्मार्तैर्लघुः स्वर्गदः Pt.1.253; Śi.9.38,78.

Short, brief, concise; लघुसंदेशपदा सरस्वती R.8.77.

Trifling, trivial, insignificant, unimportant; कायस्थ इति लघ्वी मात्रा Mu.1.

Low, mean, despicable, contemptible; Śi.9.23; Pt.1.16; कथं प्रत्याख्यानलघुर्मित्रावसुः पुनरपि मन्त्रयते Nāg.2. 1/11.

Weak, feeble.

Wretched, frivolous.

Active, light, nimble, agile; लघु भवत्युत्थानयोग्यं वपुः Ś.2.5.

Swift, quick, rapid; किंचित् पश्चाद् व्रज लघुगतिः Me.16; R.5.45.

Easy, not difficult; महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् (मेने) R.12.66.

Easy to be digested, light (as food)

Short (as a vowel in prosody).

Soft, low, gentle.

Pleasant, agreeable, desirable; दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयो- स्तपस्विनः R.11.12,8.

Lovely, handsome, beautiful.

Pure, clean.

Sapless, pithless.

Young, younger; दीव्यत्युच्चैर्लघुरघुपतिः किं नु वा स्यात् किमन्यत् Mv.6.53.

Without attendance or retinue; अनोकशायी लघुरल्पप्रचारश्चरन् देशानेकचरः स भिक्षुः Mb.1.91.5. -m. N. of the Nakṣatras Hasta, Puṣya, and Aśvinī. -n.

A particular measure of time (= 15 Kāṣthas).

Agallochum, or a particular variety of it. -ind.

Lightly, meanly, contemptuously; लघु मन् 'to think lightly of, despise, slight'; प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् Ś.7.1.

Quickly, swiftly; लघु लघूत्थिता Ś.4 'risen early'. -Com. -आशिन्, -आहार a. eating little, moderate in diet, abstemious. -उक्तिः f. a brief mode of expression; Kull. on Ms.5.64. -उत्थान, -समुत्थान a. working actively, doing work rapidly. -काय a. light-bodied. (-यः) a goat. -कोष्ठ a.

having a light stomach.

having little in the stomach. -कौमुदी N. of an epitome of the सिद्धान्तकौमुदी by Varada-rāja. -क्रमa. having a quick step, going quickly. -खट्विका a small bedstead. -गर्गः a kind of fish. -गोधूमः a small kind of wheat. -चित्त, -चेतस्, -मनस्, -हृदय a.

light-minded, low-hearted, little-minded, mean-hearted; अयं निजः परो वेति गणना लघुचेतसाम् Mb.

frivolous.

fickle, unsteady. -चिर्भिटा colocynth. -जङ्गलः a kind of quail (लावक). -तालः (in music) a kind of measure. -दुन्दुभिः a kind of drum. -द्राक्षा a small stoneless grape.-द्राविन् a. melting easily. -नामन् m. agallochum.-नालिका a musket. -पत्रिका the Rochanā plant. -पर्णी, -कर्णी N. of a plant (Mar. मोरवेल). -पाक, -पाकिन् a. easily digested. -पाकः digestibility. -पुष्पः a kind of Kadamba. -प्रमाण a. short. -प्रयत्न a.

pronounced with slight articulation (as a letter).

indolent, lazy. -बदरः, -बदरी f. a kind of jujube. -भवः humble birth or origin.-भावः ease, facility. -भोजनम् a light repast. -मांसः a kind of partridge. -मात्र a. having small property. -मूलम् the lesser root of an equation. -मूलकम् a radish.-मेरुः (in music) a kind of measure. -लयम् a kind of fragrant root (वीरणमूल). -राशि a. composed of fewer terms (as the side of an equation) -वासस् a. wearing light or pure clothes; Ms.2.7. -विक्रम a. having a quick step, quick-footed. -वृत्ति a.

ill-behaved, low, vile.

light, frivolous.

mismanaged, ill-done.-वेधिन् a. making a clever hit. -शेखरः (in music) a kind of measure. -सत्त्व a. weak or fickle-minded.-समुत्थान a.

rising quickly.

swift of foot; अलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् Dk.2.3. -सार a. worthless, insignificant. -हस्त a.

light-handed, clever, dexterous, expert; शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान् R.9.63.

active, agile. (-स्तः) an expert or skilful archer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघु mf( वी, or उ)n. (a later form of रघु, See. )light , quick , swift , active , prompt , nimble Mn. MBh. etc. (also said of a partic. mode of flying peculiar to birds Pan5cat. ; applied to the नक्षत्रs हस्त, अश्विनी, and पुष्यVarBr2S. )

लघु mf( वी, or उ)n. light , easy , not heavy or difficult AV. etc.

लघु mf( वी, or उ)n. light in the stomach , easily digested Sus3r.

लघु mf( वी, or उ)n. easy in mind , light-hearted Hariv. Ka1lid.

लघु mf( वी, or उ)n. causing easiness or relief Sa1m2khyak.

लघु mf( वी, or उ)n. well , in good health L.

लघु mf( वी, or उ)n. unimpeded , without attendance or a retinue MBh. iii , 8449

लघु mf( वी, or उ)n. short (in time , as a suppression of the breath) Ma1rkP.

लघु mf( वी, or उ)n. (in prosody) short or light (as a vowel or syllable , opp. to गुरु)

लघु mf( वी, or उ)n. (in gram.) easily pronounced or articulated (said of the pronunciation of व, as opp. to मध्यमand गुरु)

लघु mf( वी, or उ)n. small , minute , slight , little , insignificant S3Br. etc.

लघु mf( वी, or उ)n. weak , feeble , wretched , humble , mean , low (said of persons) Mn. MBh. etc.

लघु mf( वी, or उ)n. young , younger(See. -भ्रातृ)

लघु mf( वी, or उ)n. clean , pure(See. -वासस्)

लघु mf( वी, or उ)n. soft , gentle (as sound) Katha1s. BhP.

लघु mf( वी, or उ)n. pleasing , agreeable , handsome , beautiful MBh. Ka1lid.

लघु m. bdellium L.

लघु ( उ) f. Trigonella Corniculata L.

लघु m. a light carriage L.

लघु m. a slender or delicate woman W.

लघु n. a partic. measure of time (= 15 काष्ठाs= 1/15 नाडिका) L.

लघु n. a partic. species of agallochum L.

लघु n. the root of Andropogon Muricatus L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the five sons of Yadu. Br. III. ६९. 2; M. ४३. 7; वा. ९४. 2.

"https://sa.wiktionary.org/w/index.php?title=लघु&oldid=503950" इत्यस्माद् प्रतिप्राप्तम्