सामग्री पर जाएँ

लघुहस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघुहस्तः, पुं, (लघुः क्षिप्रकारी हस्तो यस्य ।) शीघ्रवेधी । इति हेमचन्द्रः । ३ । ४३१ ॥ (वाच्यलिङ्गोऽपि । यथा, कथासरित्मागरे । ४२ । १३३ । “स राजपुत्त्रश्छित्त्वैव रक्षसस्तस्य तच्छिरः । भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत् ॥” यथा च । “तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती । लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥ प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः । सत्यधर्म्मपरो यश्च स भिषक् पाद उच्यते ॥” इयि सुश्रुते सूत्रस्थाने ३४ अध्यायः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघुहस्त¦ mfn. (-स्तः-स्ता-स्तं) Ready or light-handed. m. (-स्तः) A good archer. E. लघु, हस्त hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लघुहस्त/ लघु--हस्त mfn. light-handed , ready--hhanded , possessing skill in the hands (as an archer , writer etc. ) MBh. Sus3r. etc.

लघुहस्त/ लघु--हस्त m. a good archer W.

"https://sa.wiktionary.org/w/index.php?title=लघुहस्त&oldid=503952" इत्यस्माद् प्रतिप्राप्तम्