लङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लङ्गः, पुं, (लङ्गतीति । लङ्ग गतौ + अच् ।) सङ्गः । षिड्गः । इति मेदिनी । गे, २३ ॥ नां इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लङ्ग¦ m. (-ङ्गः)
1. Union, association, proximate connection.
2. A lecher, a catamite.
3. Limping, lameness. E. लगि to be near or with, &c., aff. अच्; also with कन् added लङ्गक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लङ्गः [laṅgḥ], 1 Lameness.

Union, association.

A lover, paramour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लङ्ग mfn. lame , limping Ka1tyS3r. Sch.

लङ्ग m. limping , lameness W.

लङ्ग m. (prob. fr. लग्)union , association L.

लङ्ग m. a lover , paramour (also गक) L.

लङ्ग m. = टारL.

"https://sa.wiktionary.org/w/index.php?title=लङ्ग&oldid=225608" इत्यस्माद् प्रतिप्राप्तम्