लज्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जितः, त्रि, (लज्जा सञ्जातास्य । लज्जा + तार- कादित्वात् इतच् ।) लज्जायुक्तः । तत्पर्य्यायः । ह्रीणः २ ह्रीतः ३ । इत्यमरः ॥ (यथा, रघुः । १२ । ७५ । “कामं जीवति मे नाथः इति सा विजहौ शुचम् । प्राक् मत्वा सत्यमस्यान्तं जीवितास्मीत्रि लज्जिता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जित वि।

सञ्जातलज्जः

समानार्थक:ह्रीण,ह्रीत,लज्जित

3।1।91।2।5

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते। स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जित¦ mfn. (-तः-ता-तं) Ashamed, modest. E. लज्जा modesty, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जित [lajjita], p. p.

Modest, bashful.

Ashamed, abashed. -तम् A bashful act; इत्युपालभत संभुजिक्रियारम्भ- विघ्नघनलज्जितैर्जितम् N.18.64.

"https://sa.wiktionary.org/w/index.php?title=लज्जित&oldid=225784" इत्यस्माद् प्रतिप्राप्तम्