लज्ज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्ज् [lajj], 6 Ā. (लज्जते, लज्जित) To be ashamed, to blush; cf. लस्ज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्ज् cl.6 A1. ( Dha1tup. xxviii , 10 ) लज्जते( ep. also ति; pf. ललज्जे, 3. pl. ज्जिरेKatha1s. ; fut. लज्जिता, लज्जिष्यतेGr. ; aor. अलज्जिष्टBhat2t2. ; inf. लज्जितुम्MBh. etc. ) , to be ashamed , blush MBh. Ka1v. etc. : Caus. लज्जयति(or लज्जापयति?) , to cause any one( acc. )to be ashamed , inspire with shame Ka1v. Ra1jat. : Desid. लिलज्जिषतेGr. : Intens. लालज्ज्यतेib.

"https://sa.wiktionary.org/w/index.php?title=लज्ज्&oldid=503957" इत्यस्माद् प्रतिप्राप्तम्