लट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लट, बाल्योक्त्योः । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सक० च-सेट् ।) बालोऽज्ञः तस्य भावो बाल्यं व्यामोह इति यावत् । लटति लोकः शिशुः स्यात् । किञ्चिद्वदति वेत्यर्थः । इति दुर्गादासः ॥

लटः, पुं, (लटति यथेच्छया वदतीति । लट + अच् ।) प्रमादवचनम् । दोषः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लट¦ बालभावे अक॰ उक्तौ द्वि॰ भ्वा॰ पर॰ सेट्। लटति। अलाटीत् अलटीत्।

लट¦ पु॰ लट--बा॰ घञर्थे क।

१ प्रमादवचगे

२ दोषे च विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लट¦ m. (-टः)
1. A blockhead, a fool, one speaking ignorantly or fool- [Page613-b+ 60] ishly.
2. Fault, defect.
3. A thief. E. लट् to be or talk as a child, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लटः [laṭḥ], 1 A fool, blockhead.

A fault, defect.

A robber. -Comp. -पर्णम् large cinnamon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लट m. (only L. )a thief

लट m. one who speaks like a child or like a fool(= प्रमाद-वचन)

लट m. a fault defect.

"https://sa.wiktionary.org/w/index.php?title=लट&oldid=225834" इत्यस्माद् प्रतिप्राप्तम्