सामग्री पर जाएँ

लण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्डम्, क्ली, (लण्ड्यते उत्क्षिप्यते इति । लण्ड + घञ् ।) पुरीषम् । ल्याड् इति भाषा । यथा, -- “समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च निक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः ॥” इति श्रीभागवते १० स्कन्धे ३७ अध्याये ८ श्लोकः ॥ लण्डं पुरीषमुत्सृजन् । इति तट्टी- कायां श्रीधरस्वामी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्ड¦ पु॰ लडिरन्। (लण्डन) इति ख्याते देशभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्ड¦ n. (-ण्डं) Excrement.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्डम् [laṇḍam], Excrement, ordure. See लेण्ड.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लण्ड n. (See. लेण्ड)excrement BhP. x , 37 , 8 (" hard excrement , as of horses " L. )

"https://sa.wiktionary.org/w/index.php?title=लण्ड&oldid=225942" इत्यस्माद् प्रतिप्राप्तम्