लपित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लपितम्, क्ली, (लप् + क्तः भावे ।) वचनम् । कथिते, त्रि । इत्यमरः ॥ (लपितमस्यास्तीति । अच् । वचनयुक्ते च त्रि । यथा, अथर्व्ववेदे । ४ । ३६ । ९ । “ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव । तानहं मन्ये दुर्हितां जने अल्पशयूनिव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लपित नपुं।

वचनम्

समानार्थक:व्याहार,उक्ति,लपित,भाषित,वचन,वचस्,गो,इडा,इला,इरा

1।6।1।2।3

ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती। व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥

 : शपथः, द्विरुक्तिः, अप्रियवचः, भयदर्शकवाक्यम्, सनिन्दाभाषणम्, परस्त्रीनिमित्तं_पुंसः_परपुरुषनिमित्तं_स्त्रियाश्च_आक्रोशनम्, सम्भाषणम्, प्रयोजनशून्योन्मत्तादिवचनम्, बहुभाषणम्, अनुशोचनोक्तिः, अन्योन्यविरुद्धवचनम्, परस्परभाषणम्, शोभनवचनम्, गोपनकारिवचनम्, शापवचनम्, प्रेम्णा_मिथ्याभाषणम्, सन्देशवचनम्, अकल्याणवचनम्, शुभवचनम्, सान्त्वनवचनम्, युक्त्यामिलितवचनम्, कर्कशवचनम्, अश्लीलवचनम्, प्रियसत्यवचनम्, विरुद्धार्थवचनम्, अशक्त्यादिना_सम्पूर्णोच्चारितम्, शीघ्रोच्चारितवचः, श्लेष्मनिर्गमसहितवचनम्, निन्दावचनम्, मिथ्यावचनम्, स्पष्टवचनम्, अप्रकटवचनम्, असत्यवचनम्, सत्यवचनम्, अवध्यब्राह्मणादेर्दोषोक्तिः, पटुवचनम्, साकल्यवचनम्, आसङ्गवचनम्, आक्रोशनम्, जनवादः, वल्गुवाक्

पदार्थ-विभागः : , गुणः, शब्दः

लपित वि।

उक्तम्

समानार्थक:उक्त,भाषित,उदित,जल्पित,आख्यात,अभिहित,लपित

3।1।107।2।7

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लपित¦ त्रि॰ लप--कर्मणि क्त।

१ कथिते। भावे क्त।

२ कथने न॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लपित¦ mfn. (-तः-ता-तं) Spoken, said. n. (-तं) Voice or speech. E. लप् to speak, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लपित [lapita], p. p. Spoken, said, chattered &c. -तम् Speech, voice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लपित mfn. chattered , spoken , said L.

लपित n. chatter , hum AV.

"https://sa.wiktionary.org/w/index.php?title=लपित&oldid=226181" इत्यस्माद् प्रतिप्राप्तम्